SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ गुणश्रेणिक्रमका निर्देश ११७ मिदम् स १२-- ६४ अष्टवर्षोपरितनस्थितिद्वितीयनिषेकदृश्यद्रव्यमिदम् स । १२ - १६-१ ७ख १७ ओ प ८५ ७।ख।१७।व८-१६-ब८ २ तस्य ऋणमेकविशेषमात्रमिदम्-स१२ -१६ १० । द्वितीयसमये गणश्रणिशीर्षद्रव्यमिदम७ । ख । १७ ओ व ८-१६-८ २ स। १२-१६ १० । अस्मात् प्राक्तनअवयवमात्रऋणमसंख्यातगुणहीनं द्विगुणगुणहानिमात्र७ख । १७ । ओ व ८-१६ -८ २ गुणकाराभावात् । द्वितीयसमयगुणश्रेणिचरमनिषकद्रव्यम् स ३ । १२ – ६४ । इदं वासंख्यातगुणहीनं रूपोन ७ ख । १७ ओ प ८५ a पल्यासंख्यातमात्रगुणकाराभावात्। एतदेकचयमात्रऋणद्रव्यं द्वितीयसमयगुणश्रेणिचरमनिषकद्रव्यं च तद्गुणश्रेणिशीर्षद्रव्ये किंचिन्यनं कृत्वा द्विगणहान्या अपकर्षण भागहारमपवर्त्य अवशिष्टासंख्यातरूपाणिस a १२ - १० अष्टवर्षप्रथमसमयगुणणिशीर्षसमाने तदनन्तरोपरितननिषेके निक्षिपेत् । ७ ख १७ व ८-१६ -व ८ एवं कृते अष्टवर्षप्रथमसमयगुणश्रेणिशीर्षदृश्यद्रव्यान् तद्वितीयगुणश्रेणिशीर्षदृश्यद्रत्यं साधिकमेव भवतिस १२-१६ १० एवं तृतीयादिसमयेषु गुणश्रणिशीर्षद्रव्याणि पूर्व-पूर्वगुणश्रेणिशीर्षद्रव्यात ७ । ख १७ व ८-१६-व ८ साधिकमेव, नान्यथा ॥ १३५ ।। सं० चं०-गुणश्रेणिआयामका अन्तका निषेक ताकौं इहां गुणश्रेणिशीर्ष कहिए, जाते गुण जो असंख्यातका गुणकार ताकी श्रेणि कहिए पंक्ति ताका शीर्ष कहिए अग्रभाग सो गुणश्रेणिशीर्ष कहिए। तहाँ अष्टवर्ष करनेके समयविर्षे गुणश्रेणिका शीर्ष जो अवस्थित गुणश्रेण्यायामविष उपरितन स्थितिका एक निषेक मिलाया था सो जानना। ताके पूर्व सत्त्वद्रव्यकौं अर निक्षेपण कीया द्रव्यकौं मिलाएं दृश्यमान द्रव्यका जो प्रमाण है सो याके अनन्तर पूर्व समयसंबंधी गुणश्रेणिशीर्षका दृश्यमान द्रव्य तौ ऊपरि अष्टवर्ष करनेका द्वितीयादि समयसंबन्धी गुणश्राणशीर्षका द्रव्य क्रमतें पूर्व पूर्व गुणश्रेणिशीर्षका द्रव्यतै विशेष करि अधिक है, असंख्यातगणा नाहीं है । ताका स्वरूप संदृष्ट्यादिककरि संस्कृत टीकाते व संदृष्टि वर्णनविर्षे जानना ।। १३५ ॥ अडवस्से य ठिदीदो चरिमेदरफालिपदिददव्वं खु । संखासंखगुणूणं तेणुवरिमदिस्समाणमहियं सीसे ॥ १३६ ॥ अष्टवर्षे च स्थितितश्चरिमेतरफालिपतितद्रव्यं खलु । संख्यासंख्यगुणोनं तेनोपरिमदृश्यमानमधिकं शीर्षे ॥ १३६ ॥ सं० टी०-पूर्व-पूर्वगुणश्रेणिशौर्षदृश्यद्रव्यादुत्तरोत्तरसमय गुणश्रेणिशीर्षदृश्यद्रव्यं विशेषाधिकमित्यत्रोपपत्तिदर्शनार्थमिदमाह । तद्यथा अष्टवर्षप्रथमसमये उदयादिचरमस्थितिपर्यंतं ये निषेकाः संति तेष्वेककनिषेक प्रेक्ष्य प्रथमकांडक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy