SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ११६ लब्धिसार सं० टी०-अष्टवर्षप्रथमसमयद्रव्याद् द्वितीयादिसमयेषु स्थितिकाण्डकोत्करणकालद्विचरमसमयपर्यन्तेषु अपकृष्टद्रव्यस्यासंख्यातगुणहीनत्वे चरमकाण्डकप्रथमफालिद्रव्यस्य संख्यातगुणहीनत्वे च कारणोपन्यासार्थं सूत्रमिदमागतं । तथाहि सम्यक्त्वप्रकृतेरष्टवर्षमात्रस्थितेरन्तमुहूर्तमात्रायामस्थितिकाण्डकानि अष्टवर्षकरणद्वितीयसमये प्रारब्धानि । तेषां प्रथमादिद्विचरमकाण्डकपर्यन्तानां स्थितिकाण्डकानां प्रत्येकमत्करणकालः यथायोग्यान्तमुहर्तमात्रः । तत्प्रथमसमयादारभ्य तद्विचरमसमयपर्यन्तं फालिद्रव्यसहितमपकृष्टद्रव्यं निक्षिप्यते । तच्च सम्यक्त्वप्रकृतिसत्त्वद्रव्यादपकर्षणभागहारवशात् असंख्यातगुणहीनं जातम् । स्थितिकाण्डकोत्करणकालचरमसमये चरमफालिद्रव्यं सर्वद्रव्यस्य संख्यातकभागमात्रं दीयते इति हेतोः 'उरि पण संपहियं असंख-संखं च भागं तु' इत्यनन्तरातीतगाथापश्चार्धकथितोऽर्थः सिद्धः ॥ १३४ ॥ सं० चं०-सम्यक्त्वमोहनीयकी अष्टवर्षप्रमाण स्थितिके अन्तमुहूर्तमात्र आयाम लीएं स्थितिकाण्डक अष्टवर्ष करनेके दूसरे समयविर्षे प्रारम्भ लीएं तिनिका स्थितिकाण्डकोत्करण काल यथासम्भव अन्तमुहूर्तमात्र है। जिस कालके प्रथम समयतै लगाय द्विचरम समय पर्यन्त फालिद्रव्य सहित अपकृष्ट द्रव्य निक्षेप करिए है सो सम्यक्त्वमोहनीके सत्त्व द्रव्यतै असंख्यातगुणा घटता है, जातै तहां अपकर्षण भागहार सम्भवै है। बहुरि ताका अंत समयविष जो अंतफालिका द्रव्य दीजिए है सो सर्वद्रव्यके संख्यातवें भागमात्र है । यातै पूर्व कह्या 'उरि पुण संपहियं असंखसंखं च भागं तु' ताका अर्थ सिद्ध भया ।। १३४ ॥ अडवस्से संपहियं गुणसेढीसीसयं असंखगुणं । पुन्विल्लादो णियमा उवरि विसेसाहियं दिस्सं ॥ १३५ ।। अष्टवर्षे सांप्रतिकं गुणश्रेणिशीर्षकं असंख्यगुणं । पूर्वस्मात् नियमात् उपरि विशेषाधिकं दृश्यम् ॥ १३५ ॥ सं०टी०-अष्टवर्षकरणप्रथमसमये निक्षिप्तमिश्रद्विकफालिद्रव्यस्योपरितनस्थितिप्रथमनिषकद्रव्यं दृश्यं गुणशीर्षमुच्यते । तस्याधस्तनाद गणश्रेणिचरमनिषेकाद् स a १२ - १६ इदम् अस्मिन् प्रस्तावे १० ७। ख । १७ । व ८-१६ - व ८ रूपोनपल्यासंख्यातगुणकारेण गुणित्वात् गुणस्य गणकारस्य श्रेणिः पंक्तिः गुणश्रेणिः तस्याः शीर्षमग्रमवसानमिति व्युत्पत्त्याश्रयणोपरितनस्थितिप्रथमनिषेकस्य गुणश्रेणिशीर्षत्वसिद्धेः । इदं पूर्वस्मात् मिश्रद्वद्विचरमफालिपतनसमयगुणश्रेणिशार्षदृश्यद्रव्यात् स । १२-६४ असंख्यातगुणमेव नान्यथा । उपर्यष्टवर्षसमयगुणश्रेणिशीर्ष ७ । ख । १७५ ८५ a दृश्यद्रव्यं पूर्वस्मात् अष्टवर्षप्रथमसमयगुणश्रेणिशोर्षदृश्यद्रव्याद् विशेषाधिकमेव नासंख्यातगुणम् । तथाहि अष्टवर्षप्रथमसमयगुणध णिशीर्षदृश्यद्रव्यमिदम् स ३ । १२ - १६ अस्य द्वितीयसमये आगतं धन ७ । ख । १७ । १८-१६ व ८ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy