SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अनुभागकी अपकर्षणविधिका विचार अनुभाग के अपवर्तनका निर्देश विदयावलिस पढमे पढमस्ते च आदिमणिसेये । तिणेणंतगुणेणूणक मोट्टणं द्वितीयावले: प्रथमे त्रिस्थानेऽनंतगुणेनोनक्रमापवर्तनं प्रथमस्यां चादिमनिषेके । चरमे ॥ १३१ ॥ Jain Education International चरमे ॥ १३१ ॥ सं० टी० – यस्मिन् समये सम्यक्त्वप्रकृतेरष्टवर्षमात्र स्थितिमवशेषयन् चरमकांडकचरमफालिद्वयं पातयति तस्मिन्नेव समये सम्यक्त्वप्रकृत्यनुभागसत्त्वमतीतानंत रसमयनिषेकानुभागसत्त्वादनंत गुणहीनमवशिष्यते । तद्यथा १०७ सम्यक्त्वप्रकृतेश्चरमकांडकद्विचरमफालिद यपतनपर्यंतं लतादारुसमस्थानानुभागसत्त्वं कांडकघातवशेनागुणहीनमायतं । पुनश्चरमफालिद्वयपतनसमये अनंतगुणहान्यापकृष्टा लतासमानकस्थानं सम्यक्त्वप्रकृत्यनुभागसत्त्वमजनिष्ट इतः प्रभृत्यंतर्मुहूर्त कालसाध्योऽनुभाग कांडकघातो नास्ति किंतु प्रतिसमयमनंतगुणहान्यानुभागापवर्तनं प्रवर्तते । अतीतानंत रसमयनिषेकानुभागसत्त्वा ९ ना दिदानो मष्टवर्षावशेषकरणप्रथमसमये उदया १ वल्युपरितनावलिप्रथम निषेकानुभागसत्त्वमनंतगुणहीनं ९ ना इदमवशिष्टं । शेषा बहुभागाः ९ ना ख अपवर्तिताः ख ख खंडिताः । तदानींतनशुद्धि विशेषमाहात्म्याद्विनाशिता इत्यर्थः । तथा तस्मिन्नेव समये द्वितीयावलिप्रथमनिषेकानुभागसत्त्वादुदयावलिचरम निषेकानुभागसत्त्वमनंतगुणहीनमवशिष्यते ९ । ना शेषास्तद्बहुभागाः अपवर्तिताः ख ख १ ९ नाखख तथा तस्मिन्नेव समये उदयावलिचरम निषेकानुभागसत्त्वात्तत्प्रथम निषेकानुभागसत्त्वमनंतगुणहीन ख ख १ मवशिष्यते ९ ना शेषास्तद्बहुभागा अपवर्तिताः - ९ ना ख ख ख एवमनंतगुणहीनमनुभागापवर्तनमष्ट ख ख ख ख ख ख वर्षद्वितीयादिसमयेष्वपि प्रतिसमय मनंतगुणक्रमेणाष्टवर्षस्थितौ चरमे चयाधिकावलिं यावन्न प्राप्नोति तावज्ज्ञातव्यं । उच्छिष्टचरमावल्यां तु अतीतानंतरसमयनिषेकानुभाग सत्त्वादुदयावलिप्रथमनिषेकानुभागसत्त्वमनंतगुणहीनं, तस्मात्तदनंतरसमये उदयनिषेकानुभागसत्त्वमनंतगुणहीनं । एवं प्रतिसमयमनंतगुणहीनक्रमेणोच्छिष्टावलिचरमसमयपर्यंतमनुभागापवर्तनं ज्ञातव्यं ॥ १३१ ॥ स० [सं० – जिस समय विषै सम्यक्त्वमोहनीकी अष्ट वर्ष स्थिति अवशेष राखी अर मिश्र - For Private & Personal Use Only १. जाधे अट्ठवासट्ठिदिगं संतकम्मं सम्मत्तस्स ताधे पाए सम्मत्तस्स अणुभागस्स अणुसमय-ओवट्टणा । सोता एक्को किरियापरिवत्तो । क० चू० । तं पुण अणुसमयमोवट्टणमेवमणुमंतव्वं - अनंत रहेट्टिमसमयाणुभागसंतकम्मादो संपहियसमये अणुभागसंतकम्ममुदयावलियबाहिरमणतगुणहीणं, एण्हिमुदयावलिबाहिराणुभागसंतकम्मादो उदयावलियन्भंत रमणुप्पविसमाणमणंतगुणहीणं । तत्तो वि उदयसमयं पविसमाणमणंतगुणहीणं । एवं समये समये जाव सययाहियावलिअक्खीणदंसणमोहो त्ति । तत्तो परमावलियमेत्तकालमुदयं पविसमाणाभागस्स अणुसमयोवट्टणाति । जयध० भा० १३, पृ० ६३ । www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy