SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ दर्शनमोहकी क्षपणाके निष्ठापकका निर्देश णिवगो तद्वाणे विमाणभोगावणीसु घम्मे य। किदकरणिज्जो चदुसु वि गदीसु उप्पज्जदे जम्हा ॥ १११ ।। निष्ठापकः तत्स्थाने विमानभोगावनिषु धर्मे च। कृतकृत्यः चतुर्वपि गतिषु उत्पद्यते यस्मात् ॥ १११॥ सं० टो०-दर्शनमोहक्षपणाया निष्ठापकः मिथ्यात्वसम्यग्मिथ्यात्वद्रव्यस्य सम्यक्त्वप्रकृतिरूपेण संक्रमणानंतरसमयादारभ्य क्षायिकसम्यक्त्वग्रहणप्रथमसमयात्प्राक निष्ठापको भवतीत्यर्थः । स च तत्स्थाने दर्शनमोहक्षपणाप्रारंभभवे विमानेषु सौधर्मादिषु कल्पेषु कल्पातीतेषु च भोगभूमितिर्यग्मनुष्येषु च धर्मायां नरकपृथिव्यां च भवति । कुतः ? यस्मात् कारणात् कृतकृत्यवेदकः पूर्वं बद्धायुष्कश्चतसृष्वपि गतिषु उत्पद्यते तस्मात्कारणात्तत्रोत्पन्नो दर्शनमोहक्षपणं निष्ठापयतीत्यर्थः ॥ १११ ॥ स० चं०-तिस प्रारंभक कालके अनंतर समयवर्ती समयतें लगाय क्षायिक सम्यक्त्व ग्रहण समयते पहिले निष्ठापक हो है । सो जहाँ प्रारंभ कीया था तहाँ ही वा सौधर्मादिक कल्प वा कल्पातोतवि वा भोगभूमिया मनुष्य तियंचवि वा घर्मा नाम नरक पथ्वीवि भी निष्ठापक हो है, जातें बद्धायु कृतकृत्य वेदक सम्यग्दृष्टि मरि च्यारयो गतिविष उपजै है तहां निष्ठापन करै सो कथन आर्ग होयगा ॥ १११ ॥ विशेष—मिथ्यात्व और सम्यग्मिथ्यात्वका क्षय कर कृतकृत्यवेदक सम्यग्दष्टि होनेके वाद यह जीव दर्शनमोहनीयकी क्षपणाका निष्ठापक कहलाता है । वह पहले जिस गतिकी आयुका बन्ध करता है उसके अनुसार उस गतिमें जन्म लेकर भी दर्शनमोहनीयकी क्षपणाको पूरा करता है । अथ पूर्वमनंतानुबंधिविसंयोजनां प्ररूपयति पुत्वं तियरणविहिणा अणं खु अणियट्टिकरणचरिमम्हि । उदयावलिबाहिरगं ठिदि विसंजोजदे णियमार ॥ ११२ ॥ पूर्व त्रिकरणविधिना अनंतं खलु अनिवृत्तिकरणचरमे। उदयावलिबाह्यं स्थिति विसंयोजयति नियमात् ॥ ११२॥ सं० टी०-पूर्वमादौ त्रिकरणविधिना अनंतानुबंधिनः क्रोधमानमायालोभान् उदयावलि मुक्त्वा तद्वाह्योपरितनस्थितिस्थितान् सर्वान् विसंयोजयन् अनिवृत्तिकरणचरमसमये निरवशेषं विसंयोजयति द्वादशकषायनोकषायस्वरूपेण संक्रामयति । तथाहि - असंयतसम्यग्दष्टिर्देशसंयतः प्रमत्तसंयतः अप्रमत्तसंयतो वा वेदकसम्यक्त्वः अधःप्रवृत्त करणकालं प्रथमोपशमसम्यक्त्वग्रहणकालोक्तविधिना प्रतिसमयमनंतगुणविशुद्धया वर्धमानः परिसमाप्य तदनंतरसमये गणश्रेणिगुणसंक्रमस्थितिकांडकानुभागकांडकघातानपूर्वकरणपरिणामैः प्रवर्तयति । तत्र प्रथमसम्यक्त्वोत्पत्तौ गुणश्रेणिद्रव्यादेशसंयतगणश्रेणिद्रव्यमसंख्येयगणं । तस्मात्सकलसंयतगुणश्रेणिद्रव्यमसंख्येयगुणं । तस्मादसंख्येयगुणद्रव्यमपदृष्याय १. णिट्टवगो पुण चदुलु वि गदीसु णिट्टवेदि। जी० चू० ८, सू० १२, ध० पु० ६, पृ० २४७ । २. तत्थ ताव दंसणमोहणीयं खवेंतो पढममणंताणबंधिचउक्कं विसंजोएदि । अधाप्रवत्तापुन्व-अणियट्टिकरणाणि काऊण । ध० पु० ६, पृ० २४८ । जयध० भा० १३, पृ० १२ । १२ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy