SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ २५ पदिक अल्पबहुत्वदंडक अनिवृत्ति संख्यगुणं निवृत्तिगुणण्यायतं सिद्धम् । उपशांताद्धा अंतरमवरवराबाधा संख्यगुणितक्रमा ॥९५॥ सं० टी० -- ततो दर्शन मोहोपशमनकालादनिवृत्तिकरणकाल: संख्येयगुणः २२ । ५ । ४ । ५ । ५ । ४ । ४ । ४ ४ । ४ । ४ । ४ । ४ अयमपवर्त्य गुणित एतवान् २ । पदानि १३ । ततः अपूर्वकरणकाल: संख्येयगुणः २ । २२ पदानि । १४ । ततो गुणश्रेण्याय मी विशेषाधिकः २ २२ । ४ विशेषोऽनिवृत्तिकरणकालस्तत्संख्येय ४ भागश्च । निवृत्तिगुणश्रेण्यायतं सिद्धमित्यनेन करणत्रयावतारे 'उदरीदो गुणिदकमा कमेण संखेज्जरुवेणे' त्यनिवृत्तिकरणकालादपूर्वकरणकालस्य संख्येयगुणत्वं सिद्धं । गुणसेढीदीहत्तमपुग्वदुगादो दु साहियं होदीत्यत्र गुणायामापूर्वकरणकालाद्विशेषाधिकत्वं सिद्धमित्यनुवादः कृतः । पदानि १५ । ततः उपशमसम्यग्दर्शनकाल: संख्येयगुणः २२२ । ४ । ४ । पदानि १६ । ततोतरायामः संख्यय गुणः २२२ । ४ । ४ । ४ । ४ ૪ ४ पदानि १७ । तस्मान्मिथ्यात्वस्य जघन्याबाधा संख्येयगुणा - २०२ । ४ । ४ । ४ । ४ । सा प्रथम स्थितिचरमसमये बध्यमान जघन्य स्थितेर्भवति । शेषकर्मणां गुणसंक्रमकालचरमसमये पदानि १८ । ततो मिथ्यात्वस्योकृष्टा बाधा संख्येयगुणा २२२ । ४ । ४ । ४ । ४ । ४ । सा चापूर्वकरणप्रथमसमयस्थितिबन्धस्य ग्राह्या । ४ ७७ पदानि १९ ।। ९५ ।। स० चं०—तातैं संख्यातगुणा अनिवृत्तिकरणका काल है ||१३|| तातैं संख्यातगुणा अपूर्वकरणका काल है | | १४ || तातें अनिवृत्तिकरणका काल अर याका संख्यातवां भागमात्र विशेषकर अधिक गुणश्रेणी आयाम है || १५|| तातैं संख्यातगुणा औपशमिक सम्यक्त्वका काल है ||१६|| तातैं संख्यातगुणा अंतरायाम है ॥ १७॥ तातें संख्यातगुणा जघन्य आबाधा है सो मिथ्यात्व की तौ पृथक्त्वका काल है सो प्रथम स्थितिका अंत समयविषै अर अन्य कर्मनिकी गुणसंक्रमण कालका अत समयविषै जो स्थिति बंधै ताकी आबाधा जाननी || १८|| तातैं संख्यातगुणो उत्कृष्ट आबाधा है सो अपूर्वकरणका प्रथम समयविषै संभवता जो स्थितिबंध ताकी आबाधा ग्रहण करनी ||१९|| ९५|| तस्स I पढमापुत्रजहणडिदिखखंड मसंखसंगुण अवरवरट्ठदिबंधात दिसत्ता य संखगुणियकमा ॥९६॥ प्रथम पूर्व जघन्यस्थितिखंड मसंख्य संगुणं तस्य । अवरवरस्थितिबंधस्तत्स्थितिसत्त्वं च संख्यगुणितक्रमं ॥ ९६ ॥ Jain Education International २ सं० टी० - प्रथमस्थिती एकस्थितिखंडोत्करणकाले अंतर्मुहूर्ते अपूर्णे अवशिष्टे यच्चरमस्थितिखण्डं पल्यसंख्या तकभागमात्रमारब्धं तज्जघन्य स्थितिखंडमुच्यते । तच्च तस्मादुत्कृष्टाबाधाकालतोऽसंख्यगुणं १. " वरमवरट्ठदिसत्ता एदे य संखगुणियकमा ||" इत्यपि पाठः । २. जहण्णयं ट्ठिदिखंडयमसंखेज्जगुणं । उक्कस्सयं ट्ठिदिखंडयं संखेज्जगुणं । जहण्णगो ट्ठिदिबंधो संखेज्जगुणो । उक्कस्सगो ट्ठिदिबंधो संखेज्जगुणो । जहण्णयं द्विदिसंतकम्मं संखेज्जगुणं । उक्कस्सयं द्विदिसंतकम्मं संखेज्जगुणं । एवं पणुवीसदिपडिगो दंडगो सम्मत्तो । क० चू०, जयध० भा० १२, पृ० २९३-२९६ । For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy