SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ७३ गुणसंक्रमआदि कहाँ कहाँ होता है इसका विचार प्राप्त होता है और उसका भी अनन्तवाँ भागप्रमाण अनुभाग सम्यक्प्रकृतिको प्राप्त होता है। इसी प्रकार द्वितीयादि समयोंमें भी जानना चाहिए। कहाँ तक गुणसंक्रम होता है और आगे कहाँसे विध्यातसंक्रम होता है इसका निर्देश पढमादो गुणसंकमचरिमो ति य सम्ममिस्ससम्मिस्से । अहिगदिणाऽसंखगुणो विज्झादो संकमो तत्तो' ॥९१।। प्रथमात् गुणसंक्रमचरम इति च सम्यगमिश्रसंमिश्रे। अहिगतिनासंख्यगुणो विध्यातः संक्रमः ततः ॥११॥ सं० टी०- अनन्तरप्रथमसमयादारभ्य द्वितीयादिषु समयेषु अन्तर्मुहूर्तमात्रगुणसंक्रमकालचरमसमयपर्यंतेषु प्रतिसमयमहिगत्या असंख्येयगणं मिथ्यात्वद्रव्यं सम्यक्त्वमिश्रप्रकृतिरूपेण परिणमति । तद्यथा प्रथमसमये सम्यक्त्वप्रकृतिद्रव्यं स्तोकं स al१२ - १ ततोऽसंख्ययगुणंमिश्रप्रकृतिद्रव्यं स १२-a ७। ख । १७ । गु ७। ख। १७ । गु ततो द्वितीयसमये सम्यक्त्वप्रकृतिद्रव्यमसंख्येयगुणं स । १२-aa प्रथमसमयगृहीतद्रव्यात् द्वितीयसमयगृहीत ७ । ख । १७ । गु द्रव्यस्य द्विरसंख्येयगुणत्वात् । ततो मिश्रप्रकृतिद्रव्यमसंख्येयगुणं स । १२-aaa ततस्तृतीयसमये ७। ख । १७ । गु सम्यक्त्वप्रकृतिद्रव्यमसंख्येयगुणं स । १२ aaaa द्वितीयसमयगृहीतद्रव्यात्तृतीयसमयगृहीतद्रव्यस्य द्वि ७ । ख । १७ । गु रसंख्येयगुणत्वात् । ततो मिश्रप्रक्रतिद्रव्यमसख्येयगुणं स । १२-aaaaaएवं प्रतिसमयं द्विरसंख्येय ७। ख । १७ । गु गुणितक्रमेण अहिगत्या गत्वा गुणसंक्रमकालचरपसमये सम्यक्त्वप्रकृतिद्रव्यस्य व्यकं पदं चयाभ्यस्तं तत्साद्यंतधनमिति सूत्रेणानीता असंख्येयगणकारशलाकाः द्विरूपोनसंख्यातावलिसमयमात्रा द्विगुणद्विरूपाधिका भवंति स १ १२ -। २१- २ २ मिश्रप्रकृतिद्रव्यस्यासंख्येयगुणकारः तत्सूत्रानीता रूपोनसंख्यातावलिसमयमात्रा ७। ख। १७ । गु द्विगुणरूपाधिका भवंति- १ - स । १२ -३।२२। २ततः परं गुणसंक्रमकालचरमसमयात्परं १. विध्यात संक्रमभागहारेण मिथ्यात्व- ७ । ख । १७ । गु द्रव्यमपवयातहूर्तपर्यंतं सम्यक्त्वमिश्रप्रकृत्योः संक्रमयति तदा विध्यातविशुद्धिकार्यत्वात् विध्यातसंक्रम इत्युच्यते । विध्यातशब्दस्य मन्दार्थत्वेन मन्दविशुद्धिकार्यस्य अंगुलासंख्यातभागमात्रविध्यातसंक्रमभागहारलब्धद्रव्याल्पत्वस्य सुघटत्वात् ।। ९१ ॥ १. तत्तो परमंगुलस्स असंखेज्जदिभागपडिभागेण संकमेदि सो विज्झादसंकमो णाम । क० चू०, जयध० भा० १२, पृ० २८४ । ध० पु. ६. प० २३६ । १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy