SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ २६ लब्धिसार विशेषाधिकक्रमेण गत्वा चरमसमये परिणामाः- = २ १२२।२२ । एवं प्रतिसमयं विशेषाधिका २११२२ १२२१२ अपि तत्परिणामा आलापापेक्षया असंख्यातलोकमात्रा इत्युच्यते। विशेषे आनेतव्ये आदिधनस्यांतर्महर्तमात्रः प्रतिभागहारो भवति । तत्प्रमाणं- २ १२२१२ । ‘पदकदिसंखेण भाजिदे पचयं' इत्यनेनानीतं विशेष संस्थाप्य आदिधनगुणकारभागहाराभ्यामुपर्यधश्च गुणयित्वा गुणकारभूतं द्विकं हारस्य हारं कृत्वा समीक्ष्यमाणे आदिधनस्य भागहारः । अधःप्रवृत्तकरणकालात्संख्येयगुणः किंचिदूनो भवति सोऽप्यंतर्मुहूर्तमात्र एव ।। ४२ ।। स० चं०-पहला करणविर्षे त्रिकालवर्ती जीवनिके जे कषायनिके विशुद्धस्थान कहे हैं तिनिविर्षे अधःप्रवृत्तकरणवि संभवते असंख्यात लोकमात्र हैं। तिनविषै समय-समय प्रति संभवते असंख्यात लोकमात्र परिणाम हैं। ते प्रथम समयतें द्वितीयादि समयनिविर्षे क्रमतें समान प्रमाणरूप एक-एक विशेष जो चय ताकरि बधते जानने। तहां आदि धन जो प्रथम समयसम्बन्धी । ताकौं अंतर्मुहूर्तमात्र भागहारका भाग दीएं विशेषका प्रमाण आवै है। ‘पदकदिसंखेण भाजिदे पचयं' इस सूत्रकरि गच्छका वर्ग संख्यातगुणा ताका भाग सर्वधनको दीएं जो चयका प्रमाण आवै है सो प्रथमसमयसंबंधी परिणामनिकौं किंचिदन संख्यातगणा अधःप्रवत्तकरण कालमात्र मुहूर्त ताका भाग दोएं भी इतना ही प्रमाण आवै है ।। ४२ ।। ताए अधापवत्तद्धाए संखेज्जभागमेत्तं तु । अणुकट्टीए अद्धा णिव्वग्गणकंडयं तं तु ॥ ४३ ॥ तस्या अधःप्रवृत्ताद्धायाः संख्येयभागमात्रं तु। 'अनुकृष्टया अद्धा निर्वर्गणकांडकं तत्तु ॥ ४३ ॥ सं० टी०-तस्या अधःप्रवृत्ताद्धायाः संख्ययभागमात्रोऽनकृष्टयद्धा एकसमयपरिणामनानाखंडसंख्येत्यर्थः । अनुकृष्टयः प्रतिसमयपरिणामखंडानि तासामद्धा आयामः तत्संख्येत्यर्थः । तदेव तत्परिणाममेव निर्वगंणकांडकमित्युच्यते । वर्गणा समयसादृश्यं ततो निष्क्रांता उपर्यपरि समयवर्तिपरिणामखंडा तेषां कांड पर्व निर्वर्गणकांडकं । तानि च अधःप्रवृत्तकरणकाले संख्येयसहस्राणि भवंति ।। ४३ ।। स० चं-तिहिं अधःप्रवृत्त कालप्रमाण जो ऊर्ध्वगच्छ ताके संख्यातवें भागमात्र अनुकृष्टिका गच्छ हो है । एक एक समयसंबंधी परिणामनिविर्षे एते एते खंड हो हैं ते वर्गणा कांडक समान जानने । वर्गणा जो समयनिकी समानता ताकरि रहित ऊपरि समयवर्ती परिणाम खंड तिनिका कांडक जो पर्व ताका नाम निर्वर्गणाकांडक है। ते अधःकरणके कालविणे संख्यात हजार हो हैं ।। ४३ ।। १. तेसिं (असंखेज्जलोगमेत्तपरिणामट्ठाणाणं) परिवाडीए विरचिदाणं पुणरुत्तापुणरुत्तभावगवेसणा अणुकट्टी णाम । अनुकर्षणमनुकृष्टिमन्योन्येन समानत्वानुचिन्तनमित्यनर्थान्तरम् । .............."इह पुण तहा ण होइ, किंतु अंतोमुहुत्तमेत्तमवट्ठिदमद्धाणं सगद्वाए संखेज्जदिभागं गंतूणाणुकट्टिवोच्छेदो होदि । जयध० पु० १२, पृ० २३५ । २. एदिस्से अद्धाए संखेज्जदिभागो णिव्वग्गणकंडयं णाम । ध० पु० ६, पृ० २१५ । जयध० पु० १२, पृ० २३६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy