SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रदेशबंधका निर्देश स० चं०-औसैं होतें प्रथम करणके कालविर्षे प्रथम समयसम्बन्धी अन्तःकोटाकोटी सागरप्रमाण स्थितिबंधतै ताके अन्तसमयविर्षे संख्यातगुणा घाटि हो है' ।। ४० ॥ तच्चरिमे ठिदिबंधो आदिमसम्मेण देससयलजमं । पडिवजमाणगस्स वि संखेजगुणेण हीणकमो ॥ ४१ ॥ तच्चरमे स्थितिबंध आदिमसम्येन देशसकलयमम् । प्रतिपद्यमानस्यापि संख्येयगुणेन हीनक्रमः ॥४१॥ सं० टी०-अधःप्रवृत्तकरणचरमसमये प्रथमसम्यक्त्वाभिमुखस्य यः स्थितिबंधः सा अं को २ तस्मा हेशसंयमेन सह प्रथमसम्यक्त्वं प्रतिपद्यमानस्य स्थितिबंधः संख्यातगुणहीनः सा अंको २-तस्मात्सकलसंयमेन ४।४ सह प्रथमसम्यक्त्वं प्रतिपद्यमानस्य स्थितिबंधः संख्यातगुणहीनः सा अं को २-॥ ४१ ॥ ४।४।४ स० चं०-तीहि अंतसमयविर्षे जो स्थितिबंध कह्या तातै देशसंयम सहित प्रथमोपशम सम्यक्त्वकौं प्राप्त होनेवाले जीवकै संख्यातगुणा घाटि स्थितिबंध हो है । तातै सकलसंयम सहित प्रथमोपशम सम्यक्त्वकौं प्राप्त होनेवालेकै संख्यातगुणा घाटि हो है ।। ४१ ।। आदिमकरणद्धाए पडिसमयमसंखलोगपरिणामा । अहियकमा हु विसेसे मुहुत्तअंतो हु पडिभागो ॥ ४२ ॥ आदिमकरणाद्धायां प्रतिसंमयमसंख्यलोकपरिणामाः। अधिकक्रमा हि विशेषे मुहूर्तातहि प्रतिभागः ॥ ४२ ॥ सं० टी०-अधःप्रवृत्तकरणकाले प्रथमसमयादारभ्याचरमसमयं त्रिकालगोचरजीवसंभविनो विशुद्धिपरिणामाः असंख्येयलोकमात्राः = a ते च प्रतिसमयं विशेषाधिकाः क्रमेण गच्छंति तत्र प्रथमसमयेरन द्वितीयसमयविशेषाधिका:- = २ १२ १२ । एवं प्रतिसमयं २११२२ १२२१२ २१२१२ १११।१२ १. अधापवत्तपढमसमयटिदिबंधादो चरिमसमयदिदिबंधो संखज्जगुणहीणो । ध० पु० ६, पृ० २२३ । २. एत्थेव पढमसम्मत्त-पंजमासंजमाभिमुहस्स ट्ठिदिबंधो संखेज्जगुणहीणो । पढमसम्मत्तसंजमाभिमुहस्स अधापवत्तकरणचरिमसमयट्ठिदिबंधो संखेज्जगुणहीणो । ध० पु० ६, पृ० २२३ । ३. पढमसमयपाओग्गपरिणामा असंखेज्जा लोगा, अधाकरणविदियसमयपाओग्गा वि परिणामा असंखेज्जा लोगा । एवं समयं पडि अधापवत्तपरिणामाणं पमाणपरूवणं कादव्वं जाव अधापवत्तकरणद्धाए चरिमसमओ त्ति । पढमसमयपरिणामे हितो विदयसमयपाओग्गपरिणामा विसेसाहिया। विपेसो पण अंतोमहत्तपडिभागिओ। ध० पु. ६, पृ० २१४ । जयध० पु. १२, पृ० २३५ । गो. जो., गाथा, ४९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy