SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ३ तीन करणोंके सम्बन्ध में खुलासा समए समए भिण्णा भावा तम्हा अपुव्वकरणो हु। अणियट्टी वि तहं वि य पडिसमयं एक्कपरिणामों ।। ३६ ॥ समये समये भिन्ना भावा तस्मादपूर्वकरणो हि। अनिवृत्तिरपि तथैव च प्रतिसमयमेकपरिणामः ॥ ३६ ॥ सं० टी०--अधःप्रवृत्तकरणकालस्योपरि अंतर्मुहूर्तकालपर्यंतं यस्मात्कारणात् समये समये भिन्ना एव अपूर्वा एव विशुद्धिपरिणामाः खलु भवंति, तस्मात्कारणात्सोऽपूर्वकरण इत्युच्यते । अधस्तनोपरितनसमयेषु विशुद्धिपरिणामानां संख्याविशुद्धिसादृश्यं नास्तीत्यर्थः । अनिवत्तिकरणोऽपि तथैव पूर्वोत्तरसमयेषु संख्याविशुद्धिसादृश्याभावात् भिन्नपरिणाम एव । अयं तु विशेषः--प्रतिसमयमेकपरिणामः, जघन्यमध्यमोत्कृष्टपरिणामभेदाभावात् । यथाधःप्रवृत्तापूर्वकरणपरिणामाः प्रतिसमयं जघन्यमध्यमोत्कृष्टभेदादसंख्यातलोकमानविकल्पाः षट्स्थानवृद्धया वर्धमानाः संति न तथाऽनिवृत्तिकरणपरिणामाः, तेषामेकस्मिन् समये कालत्रयेऽपि विशुद्धिसादृश्यादैक्यमुपचर्यते ॥ ३६ ॥ अथाधःप्रवृत्तकरणस्य विशेषलक्षणं कथयति स० चं०-समय समयवि जीवनिके भाव भिन्न ही होइ सो अपूर्वकरण है। भावार्थकोई जीवकौं अपूर्वकरण मा. स्तोक काल भया, कोईकौं बहुत काल भया। तहां तिनके परिणाम सर्वथा सदृश न होंइ । नीचले समयवालौंके परिणामतें ऊपर समयवालोंका परिणाम अधिक संख्या व विशुद्धता युक्त होइ अर इहाँ जिनको करण मा. समान काल भया तिनके परिणाम परस्पर सदश भी होइ अथवा असदृश भी होइ असा जानना। बहुरि जहां समय समय एक ही परिणाम होइ सो अनिवृत्तिकरण है। भावार्थ-जिनिकौं अनिवृत्तिकरण माडे समान काल भया तिनिके परिणाम समान ही होंइ । बहुरि नीचले समयवर्तीनितें ऊपरि समयवर्तीनिके विशुद्धि अधिक होइ असा जानना ॥ ३६॥ अब अधःप्रवृत्तकरणका विशेष लक्षण कहते हैं गुणसेढी गुणसंकम ठिदिरसखंडं च णत्थि पढमम्हि । पडिसमयमणंतगुणं विसोहिवड्डीहिं वड्ढदि हु॥ ३७॥ गुणश्रेणिः गुणसंक्रमं स्थितिरसखंडं च नास्ति प्रथमे। प्रतिसमयमनंतगुणं विशुद्धिवृद्धिभिर्वर्धते हि ॥ ३७॥ सं० टी०-प्रथमे अधःप्रवृत्तकरणे गुणश्रेणिविधानं गुणसंक्रमविधानं स्थितिकांडकघातोऽनुभाग कांडकघातश्च न संति तु पुनः प्रतिसमयमनंतगुणवृद्धया विशुद्धिवर्धते ॥ ३७ ।। स० चं०–पहिला अधःकरणविर्षे गुणश्रेणि, गुणसंक्रमण, स्थितिकांडकघात, अनुभागकांडकघात न होइ । बहुरि इहां समय समय प्रति अनंतगुणी विशुद्धता बधै है ।। ३७ ॥ १. एदमणंतरपरूविदं समए समए अणुकट्टिवोच्छेदलक्खणमपुत्वकरणलक्खणमवहारेयव्वमिदि वुत्तं होइ । जयध० पु० १२, पृ० २५४ । ध० पु०६, पृ०२२० । गो० जी० गा० ५१ । २. क. पा०, पृ० २५६, एत्थ समयं पडि एक्केक्को चेव परिणामो होदि, एक्कम्हि समए जहण्णुक्कस्सपरिणामभेदाभावा | ध० पु०६, पृ० २२१ । गो० जी० गा० ५६-५७ । ३. क० पा०, पृ० ६२४ । ध० पु० ६, पृ० २२२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001606
Book TitleLabdhisar
Original Sutra AuthorN/A
AuthorNemichandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year1980
Total Pages744
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, Karma, & Samyaktva
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy