SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ (118) : Chapters on Passions 88. माया य सादिजोगो णियदी वि य वंचणा अणुज्जुगदा। गहणं मणुण्णमग्गण-कक्क-कुहक-गूहणच्छण्णो।। māyā ya sădijogo niyadi vi ya vancaņā aṇujjugadā gahanam manunmamaggana-kakka-kuhaka-guhanacchanno// माया च सातियोगः निकृतिः अपि च वंचना अनृजुता। ग्रहणं मनोज्ञमार्गण-कल्क-कुहक-गूहनच्छन्नाः ।। 89. कामो राग णिदाणो छंदो य सुदो य पेज्जदोसो य। णेहाणुराग आसा इच्छा मुच्छा य गिद्धी य।। kāmo rāga-șidāņo chando ya sudo ya pejjadoso yal ņehāņurăga-āsā icchā mucchā ya giddhi yall कामः राग-निदानौ, छंदः च सुतः प्रेय-द्वेषौ च। स्नेहानुरागौ आशा इच्छा च मूर्छा गृद्धिश्च ।। 90. सासद-पत्थण-लालस-अविरदि तण्हा य विज्जजिब्मा य। लोभस्स य णामधेज्जा वीसं एगट्ठिया भणिदा।। Sasada-patthana-lalasa aviradi tanha ya vijja-jibbha yal lobhassa ya ņāma-dhejjā visam egatthiā bhaạidā// शाश्वत-प्रार्थना-लालसा-अविरतिः तृष्णा च विद्या जिह्वा च । लोभस्य च नामधेयाः बीसं एकार्थकाः भणिताः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001602
Book TitleChapter on Passion
Original Sutra AuthorN/A
AuthorN L Jain
PublisherParshwanath Vidyapith
Publication Year2005
Total Pages358
LanguageEnglish, Prakrit
ClassificationBook_English, Religion, & Canon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy