SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 54 NISM AND BUDDHISM Gautam Says :- तं किं मन्नाथ भिक्खवे रूपंनिश्चं वा अनिञ्च 'वाति अनिश्चंभंते यं पन अनिश्चं दुःख वा तं सुखं वाति; दुःख भंते; यं पन्न अनिश्चं दुःखं विपरिणामि धम्मं कलं नुतं समनुपास्सितुंः एतं मम, एसोऽहं अस्मि, एसो मे अत्तति.., नोहि एतंभंते; तं किं मन्नाथ भिक्खवे वेदना निश्चा वा अनिश्चा वा ति...संज्ञानिश्चावा अनिश्चावाति संखार निश्चावा आनञ्चावाति...विज्ञानं निशं वा अनिश्वाति...तस्मादिः भिक्खव यं किंचि रूपं अतीतानागत पच्चुप्पन्नं अझत्तं वा बहिहावा ओतारीकंवा सुखमं वा, हीनं वा पणितं वा, यं दीरे संतिके वा, सव्वं रूपः-न एतं मम, न एसोऽहं अस्मि, न मे सो अत्तति-एवं एतं यधा भूतं सम्मप्पशाय-दत्तव्वं. या काचि वेदना...या काचि संज्ञा......ये केचि संखरा...यं किं च विज्ञानं...दत्तव्वं... एवं पस्सं भिलवे सुतवा अरिय सावको रूपस्मिन् निविदंति, वेदनाय निविदंति संज्ञाय निविदंति, संखारेसु निविदंति, विज्ञानस्मि निविदंति ; निविदं विरजति, विरजाविमुंचति, विमुत्तस्मिं विमुत्तं इति शानं होति ; खीणाजाति, बुसितं ब्रह्मचारियं, कतं करणीयं; नापरं इत्थत्थायाति, पज्ञानाति तस्मादिह भिक्खवे ये न तुम्हाकं तं पजाहथ तं वो पहीन दीघारत्तं हिताय सुखाय भविस्सति ; किं च मिक्खवे न तुम्हाके रूपं भिक्खवे ने तुम्हाकं....वेदना....न तुम्हाक....संशा....न तुम्हाकं...संखरा...न तुम्हाकं....विज्ञानं....न तुम्हाक....तं किं मन्नाथ भिक्खवे : यं इमस्सिं जेतवने तिणकट्ट साखा पलासं तं जनोहरेय्यं वा दहेय्य वा यथापचयं करेय्य ; अपि नु तुम्हाकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001598
Book TitleComparative Study of Jainism and Buddhism
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherZZZ Unknown
Publication Year1974
Total Pages350
LanguageEnglish
ClassificationBook_English, Religion, & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy