SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ NIRVANA, MOKSHA OR LIBERATION 35 Yena nirvana saukhyasya bhâjanam tuam prapatsyase. “ After having checked the spreading of sense desires, have control over thyself, then thou shalt · enjoy the happiness of nirvana." . (18) Tattvânuśâsana by Acharya Nâgasena. आत्यंतिकः स्वहेतोर्यो विश्लेषो जीवकर्मणोः । स मोक्षः फलमेतस्य ज्ञानाद्याः क्षयिका गुणाः ॥२३०॥ स्वरूपावस्थितिः पुंसस्तदा प्रक्षीणकर्मणः । नाभावो नाप्यचैतन्यं न चेतन्यमनर्थकम् ॥ २३४ ॥ त्रिकालविषयं शेयमात्मानं च यथास्थितम् । जानन् पश्यंश्च निःशेषमुदास्ते स तदा प्रभुः ॥२३८॥ अनंतज्ञानदृग्वीर्यवैतृष्ण्यमयमव्ययं ।। सुखं चानुभवत्येष तत्रातींद्रियमच्युतः ॥ २३९ ॥ आत्मायत्तं निराबाधमतींद्रियमनश्वरं । घातिकर्मक्षयोद्भूतं यत्तन्मोक्षसुखं विदुः ॥ २४२॥ . Ātyantika svahếtóryô viślêshô jîva karmanôh Sa moksahphalamêtasya jnanäddhyâ ksha yikâ gunâh 230. Svarûpâvasthiti pumsastadâ prakhşina karmanah Na bhávô napyachâitanyam na chaitânya manar __thakam 234. Trikåla vișayam jneyamâtmânam cha yatha sthitam, Jnanan pasyancha nissêshamudastê sa tada prabhu 238. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001598
Book TitleComparative Study of Jainism and Buddhism
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherZZZ Unknown
Publication Year1974
Total Pages350
LanguageEnglish
ClassificationBook_English, Religion, & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy