________________
JAINISM AND BUDDHISM
ये कर्मकृता भावाः परमार्थनयेन चात्मनो भिन्नाः । तन्त्रात्माभिनिवेशो ऽहंकारो ऽहं यथा नृपतिः ॥ १५ ॥ मिथ्याज्ञानान्वितान्मोहात्ममाहंकारसंभवः । इमकाभ्यां तु जीवस्य रागो द्वेषस्तु जायते ॥ १६ ॥ ताभ्यां पुनः कषायाः स्युर्नो कषायाश्च तन्मयाः । तेभ्यो योगाः प्रवर्तन्ते ततः प्राणिवधादयः ॥ १७ ॥ तेभ्यः कर्माणि बध्यन्ते ततः सुगतिदुर्गती | तत्र कायाः प्रजायन्ते सहजानीन्द्रियाणिच ॥ १८ ॥ तदर्थानिन्द्रियैर्गृह्णन मुह्यति द्वेष्टि रज्यते ।
ततो बंधो भ्रमत्येवं मोहव्यूहगतः पुमान् ॥ १९ ॥ Tapa trayôpa taptêbhyo bhavyébhyah sivasarmane," Tattvam hêya mupadeyamiti dvédhâbhyadhâdasau 3. Bandho nibhandhanam châsya heyamityupada rsitam, Heyam syaddukkha sukha yor yasmábhijamidam
142
****
dvayam, 4.
Mokṣastatkâranam chaitadupâdêya-mudâhritam, Upadêyam sukham yasmâdasmâdâvir bhavisyati, 5. Tatra bandhah sahêtubhyo yah sanslêṣahparasparam, Jîvakarmapradêsânam sa prasiddhaschaturvidhah 6. Bandhasya karyah samsârah sarva dukkha pra
donginám,
Jain Education International
SE
For Private & Personal Use Only
Dravya kshetrâdi bhêdêna sa chânêkavidhah smritah 7. Syurmitthyadarsana jnânâchâritrâni samâsatah, Bandhasya hêtavo anyastu trayânâmêva vistarah 8. Anyatha vasthitesvartheṣvanyathaiva ruchirnrinâm, Dristi mahódayân môhô mitthyâdarsanamuchyate 9.
**
www.jainelibrary.org