SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ (25) न्वितैरेभिः ॥2॥ पञ्चम्युद्यापनं चक्रे वत्सरे नवतौ पुनः । चतुभिर्बान्धवैरेभिश्चतुर्धा धर्मकारकैः ।।3।। अथ संवत् 1494 वर्षे श्रीवैरिसिंहराउलराज्ये श्रीजिनभद्रसूरीणामुपदेशेन नवीन: प्रासा(26) द: कारितः । ततः संवत् 1497 वर्षे कुकुमपत्रिकाभिः सर्वदेश वास्तव्यपरः सहस्रश्रावकानामंत्र्य प्रतिष्ठामहोत्सवः सा० शिवायैः कारितः । तत्र च मसि श्रीजिनभद्रसूरिभिःश्रीसम्भव नाथप्रमु(27) खबिम्बानि 300 प्रतिष्ठितानि प्रासादश्च ध्वजशेखरः प्रति ष्ठितः । तत्र श्रीसम्भवनाथो मूलनायकत्वेन स्थापितः । तत्र चावसरे सा० शिवा-महिरा-लोला-लाषणश्राद्ध : दिन 7 साध मिकवात्सल्यं कृतं राउ(28) ल श्रीवैरसिंहेन साकं श्रीसंधो विविधवस्त्रैःपरिधापितः । राउल श्रीवैरिसिंहेनापि चत्वारस्ते बान्धवाः स्वबान्धववद्वस्त्रालंकारा दिदानेन सम्मानिता इति । अथ जिनपतिपावो राजतां यत्प्र(29) सादात् सकलसुकृतकार्य सिध्यति ध्यायकानाम् । जिनकुशलमुनीन्द्रास्ते जयन्तु त्रिलोक्यां खरतरविधिपक्षे तन्वते ये सुखानि ॥1॥ सरस्यामिव रोदस्यां पुष्पदन्तौ विराजितः । हंसवन्नन्दतात्तावत् प्रासादः सम्भवेशितुः ।।2।। प्रासादकारकाणां प्रासाद विधिप्रतिष्ठितिक राणां । सूरीणां श्राद्धानां दिने दिने वर्द्धतां सम्पत् ।।3।। सेवायै त्रिजगज्जनान जिनपतेर्यच् शृङ्ग मूले स्थिता (31) दण्डव्याजभृतस्त्रयः सुपुरुषाःआमंत्रयन्ति ध्र वम्। प्रेखोलध्वज पाणिभी रणरणद्घण्टानिनादेन तत् प्रासादत्रितयं त्रिलोक्यतिलकं वन्दे मुदाऽहं त्रिधा ।।4।। प्रासादत्रितयं नन्द्यात् त्रिलोकीतल(32) मण्डनम् । त्रिविधेन त्रिधा शुद्धया वन्दितं त्रिजगज्जनैः ।।5।। सौभाग्य-भाग्यनिधयो मम विद्यादायकाः कविगजेन्द्राः। श्रीजय सागरगुरवो विजयन्ते वाचकगरिष्ठाः ।।6।। तच्शिष्यो वा(33) चनाचार्यो वर्तते सोमकुञ्जरः । प्रशस्तिविहिता तेन वाचनीया (30) 46 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy