SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ( 1 ) ( 2 ) ( 3 ) ( 4 ) ( 5 ) पातालातुलमण्डपामल तुला मालम्बते तावत्ताररवाभिरामरमणी [ गं] धर्वधीरध्वनि भूतलम् । र्द्धामन्यत्र धनोतु धार्मिकधियः [स] द्धूपवेलाविधौ ॥39॥ सालंकारा समधिकरसा साधुसन्धानबन्धा श्लाध्यश्लेषा ललितविलसत्तद्धिताख्यातनामा | सद्वृत्ताढ्या रुचिरविरति मार्धं वर्या सूर्याचार्यैर्व्यरचि रमणीवाति [ रम्या ] प्रशस्तिः ॥ 140 || संवत 1053 वर्षे माघशुक्ल 13 रविदिने पुष्यनक्षत्रे श्रीरि(ऋ) षभनाथदेवस्य प्रतिष्ठा कृता महाध्वजश्वारोपितः ।। मूलनायकः ।। नाहक जिन्दजस शम्पपूरभद्रनागपोचि [ स्थ] श्रावकगोष्ठिकैरशेषकर्मक्षयार्थं स्वसन्तानभवाब्धितर [णार्थे च] न्यायोपार्जितवित्तेन कारितः ॥ छ। 34 बहुभाजन राजि भोजनधामसमम् ||3511 विदग्धनृपकारिते जिनगृहेऽतिजीर्ण पुनः समं कृतसमुद्धृताविह भवां [ बु] धिरात्मनः । प्रतिष्ठित सोऽप्यथ प्रथमतीर्थनाथाकृति जिनायतनं प्रविराजति स्वकीर्तिमिव मूर्ततामुपगतां सितांशु तिम् ॥ 136 || शान्त्याचार्यैस्त्रिपञ्चाशे सहस्र शरदामियम् । प्रतिष्ठिताः ||37 माघशुक्ल त्रयोदश्यां सुप्रतिष्ठैः विदग्धनृपतिः पुरा यदतुलं तुलादेर्ददौ सुदानमवदानधीरिदमपीपलन्नाद्भुतम् । यतो धवलभूपतिज्जिनपतेः स्वयं सात्म [ जो ] - रघट्टमथ पिप्पलोपप [ दकू ]पकं प्रादिशत् ॥38॥ यावच्छेषशिरस्थमेकरजतस्थूणास्थिताभ्युल्लसत् No. 23 The Ranakpur Inscription of V. E. 1496 ( स्वस्ति) श्रीचतुर्मु खजिनयुगादीश्वराय नमः ॥ [ श्रीमद्वि ] क्रमतः 1496 संख्यवर्षे श्रीमेदपाटराजाधिरा [ज] श्रीबप्प 1 श्रीगुहिल 2 भोज 3 शील 4 कालभोज 5 भर्तृ भट 6 सिंह 7 महायक 8 राज्ञीसुतयुतस्वसुवतुलातोलक श्रीखुम्मण 9 श्रीमदल्लट 10 नरवाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy