SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सकललोकविलोक (च) नपंकजस्फुरदनम्बुदबालदिबाकरः । रिपुवधूवदनेन्दुहृता तिः समुदपादि विदग्धनृप [स्ततः] ।।5।। स्वाचार्यैर्यो रुचिरवच [नैर्वा] सुदेवाभिधान • (बो)धं नीतो दिनकरकरैर्नीरजन्माकरो वः । पूव जैनं निजमिव यशो[कारयद्ध] स्तिकुण्डयां रम्यं हयं गुरुहिमगिरेः शृङ्गसृ (शृ)गारहारि ।।6।। दानेन तुलितव (ब)लिना तुलादिदानस्य येन देवाय । भाग[द्वयं] व्यतीर्यत भागश्चा[चार्यव]र्याय ।। 7॥ तस्मादभू[च्छुद्ध] सत्व (त्त्वो) मम्मटाख्यो महीपतिः । समुद्रविजयी श्राध्यतरवारिः सदूर्म (मि)कः ॥8।। तस्मादसमः समजनि [समस्त] जनजनितलोचनानन्दः । ध[व] लो वसुधाव्यापी चन्द्रादिव चन्द्रिकानिकरः ।।9।। भक्त्वा धारं घटाभिः प्रकटमिव मदं मेदपाटे भटानां जन्ये राजन्यजन्ये जनयति जनताजं रणं मञ्जराजे । [श्री] माणे [प्र] गष्टे हरिण इव भिया गूर्जरेशे विनष्टे तत्सैन्यानां स (श) रण्यो हरिरिव शरणे यः सुराणां व (ब)भूव।।10। श्रीमदुर्लभराजभूभुजि भुजैर्भुजत्यभंगां भुवं दण्डैमण्डनशौण्डचण्डसुभटैस्तस्याभिभूतं विभुः । यो दैत्यैरिव तारकप्रभृतिभिः श्रीमान् [महेन्द्र पुरा सेनानीरिव नीतिपौरुषपरोऽनैषीत् परां निर्वृतिम् ।।11।। यं मूलादुरमूलयद् रुबलः श्रीमूलराजो नृपो दप्पन्धिो धरणीवराहनृपति यद्वद्वि (द्वि)प: पादपम् । आयातं भुवि कान्दिशीकमभिको यस्तं शरण्यो दधौ दंष्ट्रायामिव रुढमूढमहिमा कोलो महीमण्डलम् ।।12।। इत्थं पृथ्वीभर्तृभिर्नाथमानैः सा "सुस्थितैरास्थितो यः । पाथोनाथो वा विपक्षात्स्वप[] रि (र)क्षाकांक्ष रक्षणे बद्धकक्षः ।।13।। दिवाकरस्येव करैः कठोरैः करालिताभूपकदम्ब (ब) कस्य । अशिश्रियं तापहृतोरुतापं यमुन्नतं पादपवज्जनौघाः ।।14।। 31 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy