SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ (12) मल प्रत्ययं द्र 5 पंच द्रम्मा व""रुद्य वर्ष प्रति दातव्या[:] तथा वसहिकाद्वये पूजारकानां पार्धात् निसृयमाणकरो मुक्तो भणित्त्वा श्रीअर्बु देत्य ठ(13) कुरेण सेलहथ-तलारप्रभृतिभिः किमपि न याचनीयं न गृहीतव्यं च । अद्य दिनपूर्वं वसहिकाद्वयपाङत् उपरिलिखि तविधे ऊर्ध्वं श्रीप्रबुंदे(13A) त्य ठकुरेण सेलहथ-तलारप्रभृतिभिः तथा चन्द्रावत्या [:] श्रीयुत्रा (मद्रा) जकुलेन महन्तक-सेलहथ-तलार-डोकरा प्रभृतिभिद्य (श्च) किमपि न याचनीयं न (14) गृहीतव्यं च । अनया परठितविधिना प्रतिवर्ष वसहिका द्वयपात् ग्रामठकुरप्रभृतिभिगृ(P)ह्यमानैः (णैः) कल्याणक प्रभृतिमहोत्सवेषु समाया(15) त-समस्तसंघस्य प्रहरक-तलारकप्रभृतिक रूढ्य (व्यं) सर्व करणीयं । कारापनी (णी)यं च । ऊपरिचटितउत्तीर्यमान (ण) समस्तसंघमध्यात् यस्य कस्यापि किं(16) चित् गच्छति तत्सर्व श्रीअर्बु देत्य ठकुरेण लोहमयं रूढ्या समार्फानीयं (मर्पणीयम्) | अस्मत् (द्) वंशजैरपि अन्यैश्च भाव (वि)भोक्तृभि (भी) राजभिव (व)सहिकाद्वये उ(17) द्यकृतकरोयं प्राचन्द्रार्क यावत् (द्) अर्घ्य (पि) तव्य [:] पालनीयश्च । उक्त च भगवता व्यासेन । वहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा (18) भूमिस्तस्य तस्य तदाफलम् । विन्ध्याटवीष्वतोयासु शुष्ककोटर वासिनः । कृष्णसर्पाः प्रजायन्ते देवदायापहारिणः । न विषं विषमित्याह (19) देवस्वं विषमुच्यते । विषमेकाकिनं हन्ति देवस्वं पुत्रपौत्रकम् । एतानि स्मृतिवाक्यानि अवलोक्य अस्मुत (स्मद्) वंशैः अन्य वंशैरपि भाविभो(20) क्तृभिः अस्मत्कृतद्य (स्य) उद्यकरस्यास्य प्रतिबन्ध कदापि न करणीय [:] । न कारापनी (णी) यश्च । यथा दत्वा च इदमक्तवान् । मवश्या अन्यवंश्या वा ये भ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy