SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ No. 1 Vasantgarh Bronze Inscription V.E.744 ॐ [नीराग] त्वादिभावेन सर्वज्ञत्वविभावकम् । ज्ञात्वा भगवता रूपं जिनानामेव पावनम् । द्रो (श्रा) वकयशोदेव देव........" ........."रदे क्षेत्रे जैनं कारितं युग्ममुत्तमम् । भवशतपरम्पराज्जितगुरुकर्मर-पित दर्शनाय शुद्धसज्जनानां चरणलाभाय ।। संवत् 744 साक्षात्पितामहेनेव सर्वरूपविधायिना। शिल्पिना शिवनागेन कृतमेत ज्जिनद्वयं ।। No.2 The Ghatiyala Inscription of V.E. 918 सग्गापवग्गमग्गं पढमं सयलाणकारणं देवं । णीसेसदुरिअदलणं परमगुरु नमह जिणणाहं ॥1॥ रहुतिलो पडिहारो प्रासी सिरिलक्खणो त्ति रामस्स । तेण पडिहारवंसो समुण्णइ एत्थ सम्पत्तो ॥2॥ विप्पो सिरि हरिअन्दो भज्जा आसि त्ति खत्तिमा भद्दा । ताण सुप्रो उप्पण्णो वीरो सिरि रज्जिलो एत्थ ।।3।। अस्स वि गरभडणामो जानो सिरिणाहडो त्ति एअस्स । अस्स वि तणो तारो तस्स वि जसवद्धरणो जाओ ।।4।। अस्स वि चंदुप्रणामा उप्पण्णो सिलुनो वि एअस्स । झाडो त्ति तस्स तणो अस्स वि सिरि भिल्लुरो चाई ।।5।। सिरि भिल्लुप्रस्स तणनो सिरिकक्को गुरुगुणेहिं गारवियो। अस्स वि कक्कुप्रणामो दुल्लहदेवीए उप्पण्णो ।।6।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001596
Book TitleJain Inscriptions of Rajasthan
Original Sutra AuthorN/A
AuthorRamvallabh Somani
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1982
Total Pages350
LanguageEnglish
ClassificationBook_English, Art, & History
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy