SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २८० जुगाइजिणिदचरियं संवाहिऊण तीरं नीया नीसेसगुणनिहाणेण । आचंदं सो नंदउ विमलगणी विमलजमनिलओ ॥३५८२।। पढम चिय लिहियमिणं पोत्थयपत्तेसु पासचंदेण । गणिणा गुणट्ठिएणं कुसुग्गमइणा विणीएण ॥३५८३।। अबुहजगबोहणट्ठा नियचित्तनिरोहणट्ठया चेव । सुचरियसंभरणट्टा एस पयासो मए विहिओ ॥३५८४।। अब्भत्थिया विव का तुच्छा पयईए बीयचंद व्व । भीरुसुणग व्व भसगा' मसगो विव तिक्खतुंडाला ॥३५८५।। पिसुणा ता ताणभत्थणा वि विहला न तीए मह कज्ज । अत्थाण पत्थणा जं गरुयाण वि देइ लहुयत्तं ॥३५८६।। ता जमिहा संबद्ध छंदालंकारवज्जियं जं च । जं सिद्धतविरुद्धं सुयणा सोहिंतु तं सव्वं ॥३४८७।। सिद्धंतसारकुसला खमंतु सुयदेवया वि मह खमओ। जं डिभविहियदुब्बिलसिय एसु गरुया न रूसंति ॥३५८८।। विक्कमनिवकालाओ सएक्कारसेसु सट्ठसु । सिरि जयसिंहनरिदे रज्जं परिपालियं तम्मि ॥३५८९।। खंभायत्थट्टिएहिं सियपक्खे चित्तविजयदसमीए । पुस्सेणं सुरगुरुणा समत्थियं चरियमेयं ति ॥३५९०।। लोगुत्तमचरियमिणं काऊण जमज्जियं सुहं कि पि। उत्तमगुणेणुराओ भवे भवे तेण मह होज्ज ॥३५९१।। पुव्वावरेण गणियम्स सव्वसंखाइमस्स गंथस्म । एक्कारसओ सहस्सा सिलोगसंखाए नायव्वा ॥३५९२।। श्री वर्धमानाचार्यविरचिते पंचमोऽवसरः समाप्तः ॥छ।। मंगलं महाधीः ॥छ।।। अक्षरमात्रपदस्वरहीनं व्यंजनसंधिविवजितरेफम् । साधुभिरेव मम क्षमितव्यं को न विमुह्यति शास्त्रसमुद्रे ॥छ।। सं. १३३९ वर्षे लौकिकआषाढसुदिप्रतिपदिने रवी पुष्यनक्षत्रे दिक्कूलंकरव कीतिकल्लोलिनी जलधि श्री महाराजाधिराजश्रीमतमारंगदवकल्याणविजयराज्ये तत्पादपद्मोपजीविनिमहामात्यश्रीकोन्हे समस्त श्री श्री करणव्यापारान परिपंथयति सति चतुरोत्तरमंडलकरणमध्यस्थितबदरसिद्धिस्थानस्थितेन श्री प्राग्वाटज्ञातीय ट. हीराकेन बहत श्री यगादिदेवचरितपूस्तकं लिखितमिति ॥छ।। श्री ७४ ।। १. विमलमई जे०। २. अवहत्थिया जे०।३. भसणा ज०।४.. नादीसंति जे० । ... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy