SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ जिणजम्मकल्लाणय १३१ पायत्ताणियाहिवई ओवस्सरा घंटा, विमाणं पण्णासं जोयणसहस्साई, महिंदज्झओ पंचजोयणसयाई, विमाणकारी आभिओगिओ देवो, अवसेसं तं चेव जाव मंदरे समोसरइ भगवंतं पज्जुवासइ। तेणं कालेणं तेणं समएणं बली असुरिंदे असुरराया बलिचंचाए रायहाणीए अणेगेहि असुरकुमारेहिं देवेहिं देवीहि य सद्धि संपरिवडे विउलाई भोगभोगाइं भंजमाणे विहरइ, आसणं चलाइ, ओहिं पउंजइ, पासइ पढमतित्थयरं परिवारो, जहा चमरस्त नवरं सद्धि सामाणियसाहस्सीओ, चउग्गुणा आयरक्खा महादुमोपायत्ताणीयाहिवई, महाओघस्सरा घंटा, सेसं तं चेव जाव मंदरे समोसरइ ।। तेणं कालेणं तेणं समएणं धरणे असूरिंदे असुरराया तहेव नाणतं पुण-छ सामाणियसाहस्सीओ, छ अग्गमहिसीओ, चउग्गुणा आयरक्खा, मेघस्सरा, घंटा भद्दसेगो पायताणीयाहिवई विमाणं पणवीसं जोयणसहस्साई, महिंदज्झओ अड्ढाइज्जाई जोयणसयाइं। एवं असूरिंदवज्जाणं भवणवासि इंदाणं। नवरं दाहिणिल्लअसुराणं ओघस्सरा घंटा, उत्तरिल्लाण णं मेघस्सरा. सवण्णाणं हंसस्परा. विज्जणं कोंचसरा, अग्गीणं मंजस्सरा, दिसाणं मंजघोसा, उदहीणं सुस्सरा, दीवाणं महुरस्सरा, वाऊणं नंदिस्सरा, थणियाणं नंदिघोसा। चउसट्ठी सट्ठी खलु छच्च सहस्साओ असुरवज्जाणं । सामाणियाओ एए चउग्गुणा आयरक्खाओ ।।११५२।। दाहिणिल्लाणं पायत्ताणीयाहिवई भहसेणो, उतरिल्लाणं दक्खो । वाणमंतरजोइसिया वि एवं चेव नेयव्या । नवरं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सोलस-आयरक्खसाहस्सा विमाणा, सहस्सं जोयणाई महिंदज्झया, पणवीसं जोयणसयं, घंटा दाहिणाणं मंजस्सरा; उत्तराणं मंजघोसा, पायत्ताणीयाहिवई विमाणकारी य आभिओमिया देवा। चंदाइच्चपमुहाणं जोइसियाणं सुस्सरा सुस्सरनिग्धोसाओ घंटाओ, एवं जाव मंदरे पज्जुवासिति। __तए णं से अच्चुए देविदे देवाहिवई आभिओगिए देवे सद्दावेइ सदावित्ता एवं वयासी-खिप्पामेव भो! महत्थं महग्यं महरिहं विउलं तित्थयराभिसेयं उवट्ठवेह । तए णं ते आभिओगा देवा हट्ठतुट्टा पडिसुणेति पडिसुणित्ता उत्तरपुरथिमिल्लं दिसीभागं अवक्कमंति, अववक्कमित्ता वेउब्वियसमग्याएणं समोहन्नति समोहणित्ता अटुसहस्सं सोवण्णियकलसाणं, अट्ठसहस्सं रुपमयाणं, अट्ठसहस्सं मणिमयाणं अट्ठसहस्सं सुवण्णरुप्पमयाणं असहस्सं सुवण्णमणिमयाणं अट्ठसहस्सं रूप्पमणिमयाणं, अट्टसहस्सं सुवण्णरूप्पमणिमयाणं, असहस्सं भोमेज्जाणं, असहस्सं चंदणकलसाणं। एवं भिंगाराणं आदंसाणं थालाणं पाईणं सुष्पाइदगाणं चित्तागं रयणकरंडयाणं वायकरगाणं पुप्फचंगेरीणं पत्तेयं पत्तेयं अट्ठसहस्सं विउव्वंति, विउव्वित्ता साभाविए य वेउन्विए य कलसे गिण्हंति, गिण्हित्ता जेणेव खीरोदयसमद्दे तेणेवागम्म खीरोयगं गिण्हति गिण्हित्ता जाई तत्थ उप्पलाई पउमाइं कुमुयाइं कोकनदाई सयवताई सहस्सपत्ताई ताई गिण्हंति, एवं पुक्खरोदयाओ जाव भरहेर हाईणं तित्थाणं उदयं मट्रियं च गिण्डंति एवं गंगाईणं महानईणं उदयं पउमाणि य गेण्हंति गिण्हित्ता चुल्लहिमवंताओ सव्व तुवरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सम्बोसहीओ सिद्धत्थे य गेहंति, गिण्हित्ता पउमाई महादहेहिंतो उदगं उप्पलाणि य एवं सव्वकुलपव्वएस सव्ववेयड्ढेसु सव्वमहद्दहेसु सव्ववासेसु सव्वचक्कवट्टिविजएसु वक्खारपव्वएसु अंतरनईसु विभासिज्जा-जाव-उत्तरकुरुसु-जाव-सुदंसण-भद्दसालवणेसु सव्वतुवरे-जाव-सिद्धत्थए य गेण्हंति । एवं नंदणवणाओं सव्वतुवरेजाव-सिद्धत्थए य सरसं गोसीसचंदणं दिव्यं च सुमणदामं गेण्हति । एवं सोमणस-पंडगवणाओ य सव्वतुवरे-जाव-सुमणदामं दद्दर-मलय-सुगंधिए गंधि गिण्हंति, गिण्हित्ता एगओ मिलति मिलित्ता जेणेव सामी, तेणेव उवागच्छंति उवागच्छित्ता तं महत्थं-महग्धं महरिहं तित्थयराभिसेयं उवति । तए णं अच्चूए देविदे दसहिं सामाणियसाहस्सीहिं तावत्तीसाए तावत्तीसएहिं, चउहिं लोगपालेहिं, तिहिं परिसाहि, सत्तहिं अणिएहिं, सत्तहिं अणियाहिवईहिं, चत्तालीसाए आयरक्खदेवसाहस्सीहिं, सद्धि संपरिवुडे तेहिं साभाविएहिं १ घंटा रुद्दसे० जे० । २ रुद्द से जे०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001593
Book TitleJugaijinandachariyam
Original Sutra AuthorVardhmansuri
AuthorRupendrakumar Pagariya, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy