________________
९५
जुगाइजिणिद-चरिय
समावडियं । जद्दिवसं मह मोक्कलं तद्दिवसं इमाए बंभ-णियमो । जद्दिवसं इमाए मोक्कलं तम्मि दिणे मह नियमो । एवं जहा गहियणियमपरिपालणा परायणाणि चेव अम्हे जरंगयाणि । तेण देवो पक्खवायं करेइत्ति । जओ
मंगलमिणमो खलु मंगलाण वरभूसणाणमाभरणं । सीलं चिय जयपयडं थणंति जेणेह देवा वि ॥८८०।। जातिरहिया वि जणनिदिया वि सुपसत्थरूवरहिया वि। मायंगरिसी विव सुरवरेहिं थव्वंति सीलड्ढा ।।८८१।। तं नत्थि जन सिज्झइ सयले महिमंडलम्मि पुरिसाण । सीलकलियाण कज्जं जहिच्छियं धीरपुरिसाण ॥८८२।। संपुन्ननाणरहिया वि मढमइणो वि जंति दिय-लोयं । सीलपरिपालणाओ तम्हा सीलम्मि जइयव्वं ॥८८३।।
एवं सुणिय संबुद्धो माहणो। ता निन्नामिए ! जहा गहियनियमपरिपालणापरा इहलोए वि देवेहिं पि थुणिज्जति जहा इमं सावगमिहुणं ।
संपयं परिग्गहपरिमाणविराहणाराहणफलं भण्णइ । गुणचंदकुमारकहा--
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे विसप्पंत-विवेयगुण-रयणाहरण-मंडिय-विग्गहासम-सत्त-नरविसर-विरायमाणो' मोक्खतरुअवंझ-बीयकप्प-सम्मत्ताइगुणसंपायण समत्थ-धम्म-देसणा-णिर यमणिजण-पय-पंकयासंगिओ' गामागरपुरवरणिवासि सुर-सुंदरी वार-वज्जिरतार-नेउरारावरंजियरायहंस-मंडलो कच्छो णाम जणवओ । तम्मि सयलविसयपहाणं तिहूयणसिरीसंसेवियं महीमंडणं नाम नगरं । तत्थ य अंजणगिरि-सिहरसमाणथिरथोर-करारिकरि-कुंभत्थलवियारणुच्छलिय-धवल-मुत्ताहलुक्केरदंतुरियकराल-करवालधारा निसण्णरायलच्छीसमालिगियविग्गहो णरवाहणो नाम राया । नियसुंदेरविणिज्जियसुरसुंदरीसंदोहा चंदलेह व्व बंधयण-कुमय-संडाणंदकारणं चंदलेहा णाम महादेवी। तीए सह विसय-सुहमणुहवंतस्स राइणो जातो पुत्तो । उचियसमए पइट्टावियं नामं 'गणचंदो'त्ति । अट्टवारिसिओ समप्पिओ लेहायरियस्स । थेवकालेण जातो असेसकलापारगो'। मित्तो य तस्स जिणधम्मविसारओ अरि णाम । अण्णया मरणपज्जवसाणयाए जीवलोगस्स उवरया चंदलेहा । ठविया गम्मि ठाणे अण्णा देवी । समुप्पण्णो तीए वि पुत्तो । तओ सा गुणचंदं पइ विप्पयारेइ रायाणं । सो वि कण्ण-विसवियार पणद-विवेओ अवियारिऊण परमत्थं वियलिय-सिणेहो सामण्णजणं व पेच्छइ गणचंदकूमारं । ततो विसायमावण्णण चितियं कुमारेण--"अवहरिया ताव मह जणणी कयंतेण । ताओ वि सपरियणो मं पइ विप्परिणओ विव लक्खियइ । अहवा तायस्स वि न दोसो।
विवरीय विहिवसेणं णरस्स सव्वं पि होइ विवरीयं । माया वि होइ बग्घी वप्पो सप्पो फूडं एयं ।।८८४।।
ता किमिहदिएण ? वच्चामि देसंतरं । साहितो णिययाभिप्पाओ सुगत्तस्स । बहुमण्णितो तेण । भणिओ य गणचंदो-“जा तुज्झ गई मज्झ वि सा चेव । जओ---- सो अत्थो जो हत्थे तं मित्तं जणिरंतरं वसणे । सो धम्मो जत्थ दया तं विन्नाणं जहिं विरई ।।८८५।।
ततो अलक्खिया परियणेण णिग्गया दो वि रयणीए । चलिया 3 उत्तराभिमुहं । कमेण वहंता पत्ता सुहसंवासं णाम महाणगरं १४ । वीसमिया णगरासण्णे ।
एत्यंतरे गामाणुगामं विहरंता समागया तत्थ अइसयणाणिणो जीवाणंदसूरिणो । समोसरिया सरवणुज्जाणे । समागया वंदणत्थं पुरलोया। गुणचंदसुगुत्ता वि वंदिऊण जीवाणंदसूरि निसण्णासमुचियासणे। पारद्धा भगवया धम्मदेसणा। १. र इओ मो०प० । २. संपय.ण पा० । ३. यालंकिओ पा० । ४. सि सुंदरसुंदर० पा० । ५. गामागरनगरपुर० पा० । ६. ० यण सरि संसे० पा० । ७. मंडलं ना पा० । ८. णाम देवी पा० । ९. .ट वरि. जे० । १०. ० गो त्ति पा० ११. विसयवियारविणट्ठ पा० । १२. होइ स्मणीयं जे० । १३. णेण नीसरिया पा० । १४. म नयरं पा०:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org