SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम् । अस्तित्वावाच्यवृत्या प्रथमविशिखवद् द्वैतविद्धेषुवदा स्वद्रव्यक्षेत्रकालादिभिरपरनिजद्रव्यभावादिभिर्वा । सदाऽवक्तव्यमेतद युगपदपि परस्वान्यताद्रव्यतापुस्तित्वाजिह्मगस्थद्वितयविशिखवन्नास्त्य वक्तव्यमेतत् ॥१३१॥ मस्तित्वनास्त्यवक्तव्यनयेन त्रिविधेषु यत् । सदसद यदवक्तव्यं स्वपरस्वान्यकल्पितैः ॥१३२॥ शिशुकुमारजरत्पुरुषैक्यवत् कृतविकल्पनयात् सविकल्पकम् । यदविकल्पनयादविकल्पक पुरुषमात्रवदेव तदस्मि चित् ॥१३३॥ सकलशब्दविमर्शितदात्मवत् तदपि नाम नयेन विमृश्यते । तदितरेण तदङ्कितमूर्तिवत् सकलपुद्गलतामवलम्बते ॥१३॥ द्रव्याद भूतभविष्यद्वदिहेष्यदतीतपर्ययोद्भासि । भावनयात् पुरुषायिततत्परयोषित्त्वपर्ययोल्लासि ॥१३५।। सामान्यनयाधीनं हारस्रग्दामसूत्रवद् व्यापि । सविशेषनयात् केवलमुक्ताफलवद् यदव्यापि ॥१३६॥ नित्यनयेन सुशिक्षितनटवदवस्थायि निश्चले महसि । अनवस्थायि निरन्तरमनित्यतो रामरावणवत् ॥१३७॥ विस्फारिताक्षचक्षुर्वत् सर्वगतेन सर्ववर्ति महः । विनिमीलताक्षचक्षुर्वद प्रसर्वगतेन चात्मवर्ति परम् ॥१३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy