SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ज्ञानचन्द्रोदयनाटकम् । ज्ञानिनामुपरताखिलरागद्वेषविभ्रमविमोहविकल्पात् । तत् कुतो भवति बन्धनमेषां कर्मणस्तदनुयायि तदस्ति ॥११७॥ किमन्धा धावन्ति ध्वनिजनितविज्ञानविलसद्विकल्पैराकल्पं चिरपरिचिते कर्मणि रताः । . इदानीमासाद्य प्रसभसहजव्यक्तिममलां कुरुवं नैष्काध्वनि विचरणं नित्यशरणम् ॥११८ । भोक्ता भुञ्जन्नैव कुर्वन्न कर्ता कर्माधीनापायतो नास्ति कर्म । ज्ञानी जानन्नात्मविज्ञानमात्रं कर्ता भोक्ता तत्फलस्यास्ति नो वा ॥११९॥ व्यवहारनयावलम्बिनामिह निश्चायकरूपनिश्चयः । यदिदं निरुपाधिविग्रहे व्यवहारात्मनि तिष्ठतेऽधुना ॥१२॥ केचिन्मोहनिरङ्कुशोद्धतधिया मत्ता इवाहंयवः । स्वं सदृष्टितया स्तुवन्ति सततं के ते वराकाः परे । तेषामुद्गतदृष्टिमोहविरसोद्गारादतः केवलं तेऽन्तस्तत्त्वविचारशून्यहृदयाः सम्यक्त्वतत्त्वच्युताः ॥१२१॥ किल निरर्गलतापि मता न च । स्फुरितशुद्धदृशामपवादतः । विदितलौकिक एव तदुत्तरं स्पृशति नान्यतमः कतमोऽधमः ॥१२२॥ संन्यस्ते सर्वकर्मण्युपरतविकलज्ञानमिथ्यान्धकारे प्रभ्रष्टे दुष्टचेष्टाकुलिततरलिते विभ्रमे संभ्रमेण । उद्भिन्नं शुद्धधामादभुतचकितचमत्कारकारिप्रभान्त र्व्यक्तिप्राग्भारभारोद्गतसहजरसोन्मज्जदुद्गच्छदच्छम् ॥१२३॥ ११७आरम श्लोक १२४-१२५ (पृ० २५०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001592
Book TitleGyanchandrodayanataka
Original Sutra AuthorPadmasundar
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy