________________
३०
सिरिचंदप्पहजिणचरियं
जओ भणियं - सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति धार्मिकाः । सकृत् कन्याः प्रदीयन्ते, त्रिण्येतानि सकृत् सकृत् ॥ ७५९ ॥ जइ पुण को वि हढेणं, घेत्तुं इच्छइ इमं तओ सिग्छ । एउ कीस विलंबइ, इय भणिय विसज्जिओ दूओ ॥ ७६० सयमवि कहिओ रन्ना, कुत्तंतो एस अजियसेणस्स । विणओणएण तेण वि, निवस्स पुरओ भणियमेवं ॥ ७६१ तुह ताय ! आउलत्तं, जुत्तं कज्जे इमम्मि नो काउं । अरिमरथएक्कसूले, मइ पाइक्कम्मि संतम्मि ॥ ७६२ ॥ सुत्थो होऊण तुमं, किंच निरिक्खसु रिउं जममुहम्मि । पेसिज्जंतं सिग्घं मए त्ति धीरविय ससुरं सो ।। ७६३ ॥ सुमरइ हिरन्नदेवं, सो वि समागम्म तक्खण च्चेव । पुरओ होउं पभणइ, एस अहं किंकरो तुज्झ ॥ ७६४ ॥ ओहिण्णाणेण वियाणिउं च धरणिद्धयेण खयरेण । समरं सह तुज्झ मए समाणिओ रहवरो एस ॥ ७६५ ॥ तवणत्थगारुडत्थाइदिव्वसत्थेहिं पूरियं एयं । मइ सारहिम्मि सन्ते, आरुहिउं जिणसु रिउसेन्नं ॥ ७६६ ॥ इय भणिए तुट्ठमणो, दीसंतो विम्हिएहिं लोएहिं । आरुहिउं तत्थ रहे, सुरं च काऊण सारहियं ॥ ७६७ ॥ उप्पइओ गयणयलं, ससंदणो चेव देवसत्तीए । मोत्तुमणो सरविसरं, सम्मुहमहसत्तुसेन्नस्स ॥ ७६८ ॥ तं दतॄणं रविमंडलं व निम्मलनहे दुरालोयं । बहुलज्जा विवसमणा, खयरगणा मिलिउमेगस्थ ॥ ७६९ ॥ सर-सत्ति-कुंत-कुंती-किवाण-चक्काइपहरणविहत्था। समयं चिय पहरेउं, आढत्ता खुहियचित्ता वि ॥ ७७० (जुयल) एत्थंतरम्मि सव्वे अखुहियचित्तेण अजियसेणेण । अक्खित्तमई समुवागया वि ते एक्कहेलाए ॥ ७७१ ।। उवणीया संकोयं, अलक्खमोक्खेहिं बाणलक्खेहिं । दिप्पंतकिरणविसरेहिं कुमुयनियर व्व दिणवइणा ॥ ७७२ (जुयल) तं इयरपहरणाणं, असज्झमवलोइऊण सयराहं । नियसेन्नं च असरणं, पलोइऊणं हणिज्जतं ॥ ७७३ ॥ धरणिद्धयखयरिंदो, कोवेण तओ विवक्खमोहत्थं । मुंचइ तामससत्थं, कुणमाणो लोयमसमत्थं ॥ ७७४ ॥ कुमरो वि तिमिरनियरप्पसरतिरोहियसमग्गदिसविवरं । दठूण तयं गिण्हइ, तवणत्थं तस्स हणणत्थं ॥ ७७५ ॥ तस्स बलेणं ओसारियम्मि तिमिरम्मि तक्खण च्चेव । धरणिद्धओ विमुंचइ, भुयंगसत्थं महाविसमं ॥ ७७६ ॥ तं पि य गरुडत्थेणं, उवहणइ इमो तओ पुणो वेरी । पजलंतमग्गिसत्थं, विमुंचई कुमरदहणत्थं ॥ ७७७ ॥ तत्तो य अजियसेणो, विज्झवणत्थं इमस्स मेहत्थं । पक्खिइ तयणु इयरो, दुब्भेयं मुयइ गिरिसत्थं ॥ ७७८ ॥ मुसुमूरइ तं पि लहुं, कुमरो सुररायपहरणत्थेणं । आलससत्थं मुक्कं, तो गरुयं खयरराएण ॥ ७७९ ।। तं पि हु उज्जमसत्थेण हणइ कुमरो महापयंडेण । खयरवई जलणसत्थं, पलाविउं मुयइ तो कुमरं ॥ ७८० ।। तं पि हु आगच्छंतं, दठूण पयंडपवणसत्थेण । खंडाखंडिं काऊण खिवइ कुमरो दिसं दिव्वं ॥ ७८१ ॥ इय जं जं खयरवई, मुंचइ तं तं सुराणुभावेण । तप्पडिकूलत्थेणं, कुमरो उवहणइ सव्वं पि ॥ ७८२ ।। धरणिद्धओ तओ सो, पहरणपडिहणणनायगुरुकोवो । उग्गीरिऊण खग्गं, पहाविओ कुमरहणणत्थं ॥ ७८३ ।। तेण वि इंतो वच्छत्थलम्मि घेत्तुं अमोहसत्तीए । पाहुणओ कीणासस्स पेसिओ वेयणाविहुरो ॥ ७८४ ॥ निहयम्मि तम्मि सेन्नं, अणायगं उठ्ठिऊण निययगिरिं । सव्वं पि गयं सह पक्खिएहिं सत्थं व लहिऊण ।। ७८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org