________________
१४४
सिरिचंदप्पहजिणचरियं
तिक्खुत्तो मुद्धाणं भूमीए निहोडिऊण सुहभावो । सिरि निमियकरयलंजलिसक्कत्थयपुव्वयं थुणइ ॥ ३७४७ ॥ थुणिऊण भत्तिपुव्वं पुणरवि सीहासणम्मि उवविसइ । जिणवरजम्मणमहिमं काउमणो मेरुसिहरम्मि ॥ ३७४८ ॥ भणइ हरिणेगमेसिं, जलहरगंभीरमहुरनिग्घोसो । सुरअसुरइंदमहिओ, जाओ भरहम्मि जिणयंदो ।। ३७४९ ।। जम्मणमहिमं काउं गंतव्वं तस्स जंबुदीवम्मि । इंदेहि सुरवरेहि य, सव्वेहि य नूण सयराहं ।। ३७५० ॥ ता आवाहणहेडं, सोहम्मनिवासिसयलदेवाणं । वायसु सुघोसघंट, कुणसु य उग्घोसणं तत्तो ॥ ३७५१ ।। सिरि कयकयंजलिपुडो तत्तो हरिणेगमेसि सो देवो । आमं ति सक्कवयणं, पडिच्छिउं भत्तिसंजुत्तो ।। ३७५२ ।। गंतु सोहम्मसहं, जोयणपरिमंडलं मणभिरामं । वायइ सुघोसघंट, टंकारापूरियदियंतं ॥ ३७५३ ॥ सोहम्मदेवलोए जोयणपरिमंडलाण घंटाणं । तीए टंकारेणं, समाहयाणं समाणीणं ॥ ३७५४ ॥ बत्तीसं लक्खाई, तीए एक्काइं जाइं ऊणाइं । बहिरियदियंतरालं, पडिटंकारं विमुचंति ॥ ३७५५ ॥ रइसागरावगाढा, एगंतेणं सुराइकप्पम्मि । सोऊण ताण सद्द अवहियहियया विचिंतंति ।। ३७५६ ।। किं अम्ह चवणसमओ, जेणमकम्हा रणति घंटाओ। अन्नं वा वि अरिठें, विचिंतयंताण तो ताण ।। ३७५७ ॥ एत्थंतरम्मि देवो, जलहरगंभीरमहुरसद्देणं । उग्घोसेइ समंता, उवसंते तम्मि टंकारे ॥ ३७५८ ॥ सक्को सहस्सनयणो, एरावणवाहणो सुरवरिंदो । दाहिणलोगाहिवई, सोहम्मवई सयमहो य ।। ३७५९ ॥ एवं सो तिक्खुत्तो काउं गंतूण सुरवरिंदस्स । अंतियमिममाणत्तिं पच्चप्पिणिऊण विहरेइ ॥ ३७६० ।। एत्थंतरम्मि सक्को, सद्दाविय पालयं भणइ देवं । निम्मवसु विमाणवरं, वच्चामो जेण भरहम्मि ।। ३७६१ ।। जं तत्थ तित्थनाहो, तेलोक्कदिवायरो समुप्पन्नो । गंतूण तस्स महिमा, कायव्वा जं च अम्हेहिं ॥ ३७६२ ।। सोऊण इमं वयणं. एगन्ते गंत सो विउव्वेइ । खंभसयसन्निविट्ठ, पालयनाम वरविमाण ॥ ३७६३ ॥ जोयणलक्खपमाणं, विक्खंभायामओ विणिद्दिढें । जोयणसयाई पंच उ उच्चत्तेणं तयं होइ ॥ ३७६४ ॥ दिप्पंतकिरिणनियरं, मज्झे तस्सट्ठजोयणा यामं । चउजोयणबाहल्लं रम्मं मणिपेढियं कुणइ ।। ३७६५ ।। तीए उवरि विउव्वइ फुरंतमणिनियरकंतकंतिल्लं । सीहासणं महरिहं, सुराहिवो जत्थ उवविसइ ॥ ३७६६ ।। तस्सावरुत्तेणं उत्तरईसाणओ सहस्साई । निम्मवइ चउरसीइं, सामाणियदेवजोग्गाई ॥ ३७६७ ॥ अग्गमहिसीण जोगे, अट्ठण्हं अट्ठ पुव्वओ तस्स । सत्तेव पच्छिमेणं, सत्तण्हमणीयनाहाणं ।। ३७६८ ।। अभंतरपरिसाए, दाहिणपव्वेण बारस सहस्सा । मज्झिमपरिसाहेउं. दाहिणओ चोद्दस सहस्सा ॥ ३७६९ ॥ अह दक्खिणावरेणं, बाहिरपरिसाए सोलस सहस्सा । तो आयरक्खयाणं, देवाणं कुणइ जोग्गाई ॥ ३७७० ।। चउरासीइसहस्सा, पुव्वेणं उत्तरेणं एवइया । एवइयदाहिणेणं, अवरेणं चेव एवइया ।। ३७७१ ।। अन्नेसि पि बहूणं, काउं भद्दासणाई रम्माइं । उप्पिं च धयवडाया सयाणि णेगाणि निम्मवइ ॥ ३७७२ ।। जोयणसहस्समाणं, महामहिंदज्झयं च निम्मविउं । गंतूण तक्खणं चिय, सुराहिवइणो निवेएइ ।। ३७७३ ॥ सोऊण तस्स वयणं, पुव्वद्दारेणं पविसिउं सक्को । उवविसइ तम्मि सीहासणम्मि पुव्वामुहो मुइओ ॥ ३७७४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org