________________
भरहराया
७३
हेट्ठा नग्गोहदुमस्स तत्थ अह अट्ठमेण भत्तेण । फग्गुणबहुलेक्कारसिदिणस्स पुव्वन्हसमयम्मि ।। १८८३ ।। सवणुत्तराहिं सद्धिं, चंदस्स उवागयम्मि जोगम्मि । पवज्जादिवसाओ, वाससहस्से अइक्कते ॥ १८८४ ॥ भुवणेक्कबंधुणो जिणवरस्स निद्दड्ढघाइकम्मस्स । अक्खयमउलमणतं, उप्पन्नं केवलं नाणं ।। १८८५ ॥ तो देवदाणविंदा, पत्ता चलियासणा सपरिसागा । केवलमहिमनिमित्तं, चउदेवनिकायपरियरिया ॥ १८८६ ॥ परिवालइ रज्जसिरिं, इओ य भरहो विणीयनयरीए । तस्स वि आउहसालाए चक्करयणं तया जायं ।। १८८७ ।। एत्थंतरम्मि - वद्धाविओ सहरिसं, केवलनाणुप्पयाइ सामिस्स । भरहनरिंदो केण वि, निउत्तपुरिसेण आगंतुं ॥ १८८८ ।। चक्कुप्पत्तिनिवेयणकज्जेण समागओ तहन्नो वि । आउहसालाहिंतो, पुरिसो नरनाहपासम्मि ।। १८८९ ॥ तो चिंतइ भरहनिवो दोण्ह वि पूयारिहाण समकालं । संजाओ पत्थावो ता जुत्तं संपयं किं मे ।। १८९० ।। तायस्स पूयणं किं पढमं किं वा वि चक्करयणस्स । अहवा धी धी चिंता एसा मोहेण मह जाया ॥ १८९१ ।। जओतेलुक्कस्स वि पुज्जो कत्थ व ताओ कहिं व चक्कमिणं । कत्थ व मेरूगिरीसो कहिं च सिद्धत्थधन्नकणो ।। १८९२ किंच - तायम्मि पूइए चक्कपूइयं पूयणारिहो ताओ । इहलोइयं तु चक्कं, परलोयसुहावहो ताओ ॥ १८९३ ।। इय चिंतिऊण जिणवरकेवलमहिमापसाहणट्ठाए । परिवारस्सादेसं, देइ सयं भणइ मरुदेवी ।। १८९४ ।। भणियाइया तुमं खलु, अंब ! महं पुव्वमेरिसं वयणं । जह मम पुत्तो भमडइ सुसाणमाईसु एगागी ॥ १८९५ ।। नग्गुग्घाडो तंबोलपाण-भोयणविवज्जिओ दुक्खी । तं पुण रज्जसिरीए, अलंकिओ विलससि पराए । १८९६ ।। ता एहि अज्ज पेच्छसु, नियसुयरिद्धिं वियाणसे जेण । तीए पुरो मह रिद्धी, कोडिसयंसेण वि न तुल्ला ॥ १८९७ इय भणिऊण हत्थिक्खंधे आरोविऊण तं चलिओ । परिवारेणं पगुणीकयम्मि जाणाइए सयले ॥ १८९८ ॥ एत्थंतरम्मि वच्चइ, जाव समोसरणदेसआसन्ने । भरहनरिंदो पेच्छइ, ता गयणं सुरगणाइन्नं ॥ १८९९ ।। संछाइयं समंता, विमाणनिवहेण पंचवन्नेण । सोहइ जं इन्ताणं, जंताण य देवदेवीणं ॥ १९०० ।। अयसीवणं व कुसुमिय सिद्धत्थवणं व चंपगवणं व । बंधूयवणं व तहा, वियसियसयवत्तयवणं व ॥ १९०१ ।। अवरं च - दिव्वविमाणेहितो, वियसियसमुहेण ओयरंतेण । माणससरं व हंसाइपक्खिनिवहेण जं सहइ ॥ १९०२ ॥ जत्थ य पवणपहल्लन्तधयवडाडोयछइयगयणाई । दिव्वविमाणाई हरंति जइ वि सूरस्स करपसरं ! १९०३ ।। तह वि हु नाणाविहरयणकिरणनिऊरंबदलियतिमिराई । मणयं पि मच्चलोयस्स दिव्वसोहं न नासंति ॥ १९०४ ।। दुंदुहिदिव्वनिनायापूरियभुवणंतरा जहिं च सुरा । जिणसेवाइ निमित्तं भवियाण कुणंति वाहवणं ॥ १९०५ ।। पुरओ पायारतियं, च विविहमणिकिरणराइराहिल्लं । कलहोयकणयरयणाण पासई नेय विन्नवियं ॥ १९०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org