________________
२५८
५.
१०
१५
२०
२५
इयमभिने साधारणे धर्मे ।
इति भिन्नो वा तस्मिन्नेकस्यैव बहूपमानोपादाने मालोपमा । तथा
याम इव याति दिवसो दिनमिव मासोऽथ मासवद् वर्षम् ।
वर्षमिव यौवनमिदं यौवनमिव जीवितं जगतः ||५२३||
तथा
ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥ ५२२ ॥
し
अत्र यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे शनोपमा ।
यथा
Jain Education International
[का. प्र. १०.४१२]
]
नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्बम् । शशिबिम्बमिव लसद्युति तरुणीवदनं शरत् कुरुते ॥५२४॥ [ रुद्रट ८.२८]
अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते । भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥५२५॥ [ रुद्रट ८.३० ]
कमलदलैधरैरिव दशनैरिव केसरैर्विराजन्ते । अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥५२६॥
अत्रो भयोरुपमेयत्वे उपमानत्वे चोपमेयोपमा ।
[काव्यानुशासनम्
[ रुद्रट ८.३१]
अत्रोपमानोपमेययोरवयविनोः समस्तविषया । अवयवानां चैकदेशविषया । तवाननमिवाम्भोजमम्भोजमिव ते मुखम् ।
৮ निलीनां नलिनीषण्डे कथं नु त्वां लभेमहि ||५२७||
त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव । त्वमूर्तिरेव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥ ५२८ ॥
For Private & Personal Use Only
[काव्यादर्श २.१८]
[स.कं.२.२४१; ४.२४]
www.jainelibrary.org