________________
२३८
१०
१५
२०
२५
कारकगूढं यथा
मौ दुर्विदग्धेन हृदये विनिवेशितौ ।
पिबतस्ते शरावणे वारिकह्लारशीतलम् ||४७९॥
अत्र 'शरौ' इति कर्मणो गूढत्वम् ।
संबन्धगूढं यथा
अत्र न मे चेत आगोरसाभिज्ञमिति संबन्धगूढम् । पादगूढं यथा
Jain Education International
[
न मयागोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि । अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥४८० ॥
वियगामिनी तारसंरावविहतश्रुतिः । हैमे (? मी ) माला शुशुभे ........ ॥४८१॥
[काव्यादर्श ३.१०८]
[काव्यानुशासनम्
[ किरात० १५.४३]
अत्र 'विद्युतामिव संहतिः' इत्यस्य गूढत्वात् गूढत्वम् । गूढादीत्यादिपदेन प्रश्नोत्तरप्रहेलिकादुर्वचकादिग्रहः । एतच्च कष्टकाव्यत्वात् क्रीडामात्रफलत्वाच्च न काव्यरूपतां दधातीति न प्रतन्यते ।
१०९) अर्थभेदभिन्नानां शब्दानां भङ्गभङ्गाभ्यां युगपदुक्तिः श्लेषः ||६||
'अर्थभेदाच्छब्दभेदः' इति नये वाच्यभेदेन भिन्नानामपि शब्दानां तन्त्रेण युगपदुच्चारणं भिन्न–स्वरूपापह्नवनम् । श्लिष्यन्ति शब्दा अत्रेति श्लेषः । स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनरूपाणां शब्दानां भङ्गादभङ्गाच्च द्वेधा भवति । यथा
अलङ्कारः शङ्काकरनरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो
विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥४८२॥
]
For Private & Personal Use Only
[ सरस्वती कंठाभरणटीका पृ. २२६, काव्यप्रकाश ९.३६९ ]
www.jainelibrary.org