________________
१४८
[काव्यानुशासनम् ___ इत्यनयोश्चतुर्थे षष्टे च यतिर्न कृता-इति यतिभ्रष्टम् । एतदपवादस्तु छन्दोनुशासनेऽस्माभिनिरूपित इति नेह प्रतन्यते ।
__ [छन्दोऽनुशासन (अ. १. सू. १५) वृत्तौ] अमृतममृतं कः सन्देहो मधून्यपि नान्यथा ।
मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविजनो । ( वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥२५३॥
मथ
अत्र 'यदिहान्यत्स्वादु' इत्यश्रव्यम् । ..
अन्यास्ता गुणरत्नरोहणभुवः कन्या* मृदन्यैव सा संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलाद्
( दृष्टे यत्र पतन्तिः मूढमनसामस्त्राणि वस्त्राणि च ॥२५४।। अत्र 'वस्त्राण्यपि' इति पाठे लघुरपि गुरुत्वं भजते ।।
हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव । मुग्धविदग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते ॥२५५॥
हास्यरसव्यञ्जकमेतद्वृत्तं करुणरसाननुगुणम् । वाक्यान्तरपदानां वाक्यान्तरपदैर्व्यामिश्रत्वं संकीर्णत्वम् । यथा
- कायं खायइ छुहिओ कूरं घल्लेइ निब्भरं रुट्ठो।
सुणयं गेण्हइ कंठे हक्केइ अ नत्तिअं थेरो ॥२५६॥ [ अत्र काकं क्षिपति कूरं खादति कण्ठे नप्तारं गृह्णाति श्वानं भेषयतीति वक्तुमुचितम् । एकवाक्यतायां क्लिष्टमिति क्लिष्टाद्भेदः । क्वचिदुक्तिप्रत्युक्तौ गुणो यथा
(बाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतम्,)
खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते,
नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥२५७॥ [अमरु० ५७] * 'धन्या' इति पठ्यते, काव्यप्रकाशे, (७/श्लो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org