SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १४० [काव्यानुशासनम् अत्र रूपकेणैव साम्यस्य प्रतिपाद्यमानत्वादिव शब्दस्याधिक्यम् । यथा वा समासोक्तौ स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया। अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ॥२३१॥ [हरविजय ३.३७] अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया व्यक्तिस्तथा ग्रीष्मदिवसश्रियोऽपि प्रतिनायिकात्वेन भविष्यतीति दयितयेत्यधिकम् । यथा वान्योक्तौ आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते । मध्ये वा धुरि वा लसँस्तृणमणिर्धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनाम् धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥२३२।। [भल्लट० ६९] अत्राचेतसः प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तेः प्रभुमिवेत्यधिकम् । तथा द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । १५ बहुविधार्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥२३३।। [भल्लट० ४] अत्र भवदर्थस्यान्योक्तिबलेनैवाक्षेपात् 'भवानिव' इत्यधिकम् । क्वचिद्गुणो यथा यद्वञ्चनाहितमतिर्बहुचाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥२३४॥ ___ [सुभाषितावलौ (२७१) भगवत्तरारोग्यस्य] अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेपरम् । २५ । उक्तपदत्वं द्विःप्रयोगः । । (१९) नैकं पदं द्विः प्रयोज्यं प्रायेणेति हि समयः । [काव्यालङ्कार० अधि. ५. अ. १.सू.१] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001585
Book TitleKavyanushasanam
Original Sutra AuthorHemchandracharya
AuthorT S Nandi, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2000
Total Pages548
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Literature, & Kavya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy