________________
२६
[काव्यानुशासनम् अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयोरभिधाने सखि चौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते । क्वचिद्विधावनुभयं यथा
सणियं वच्च किसोयरि पए पयत्तेण ठवसु महिवढे। भजिहिसि वित्थयत्थणि विहिणा दुक्खेण निम्मविया ॥२१॥
अत्र शनैर्ऋजेति विध्यभिधाने न विधिर्नापि निषेधोऽपि तु वर्णनामात्रं प्रतीयते । क्वचिनिषेधेऽनुभयं यथा
दे आ पसिअ निअत्तसु मुहससिजुण्हाविलुत्ततमोनिवहे । अहिसारिआण विग्धं करेसि अण्णाण वि हयासे ॥२२॥
[सप्तशतक ९६२] अत्र निवर्तस्वेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दुकान्तिवर्णनामात्रं प्रतीयते । क्वचिद्विधिनिषेधयोरनुभयं यथा८.. वच्च महं चिअ एक्काए होंतु नीसासरोइअव्वाइं। मा तुज्झ वि तीए विणा दक्खिण्णहयस्स जायंतु ॥२३॥
- [सप्तशतक ९४४] अत्र ममैव निःश्वासरोदितव्यानि भवन्तु मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधोऽपि तु कृतव्यलीकप्रियतमोपालम्भमात्रं प्रतीयते । क्वचिदविधिनिषेधेऽनुभयं यथा
णहमुहपसाहिअंगो निद्दाघुम्मंतलोअणो न तहा। जह निव्वणाहरो सामलंग दूमेसि मह हिअयं ॥२४॥
[सप्तशतक ९३७] विगतमत्सराया मम न तथा नखपदादि चिहं भवदङ्गसङ्गि खेदावहं यथार्धनिष्पन्नसंभोगतयाधरदशनासंपत्तिरितीर्ध्याकोपगोपनमुपभोगोद्भेदेन कृतं(इति)वाच्योऽर्थः । तद्बलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचुम्बनपर एव तस्यास्त्वं यत्त्वदधरखण्डनावसरोऽस्या वराक्या न संपन्न इति न केवलं तस्या भवानतिवल्लभो यावद्भवतोऽपि सा सुतरां रोचत इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो व्यङ्ग्यः ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org