________________
विषयानुक्रमः
विषयः
पृष्ठाङ्कः
९-१० १०-११
विषयनिर्देश:-अष्टपञ्चाशत्प्रक्रमनामानि
मङ्गलमभिधेयं च १. जिनस्तुतिः २. ब्रह्मणः स्तुतिः ३. विष्णुस्तुतिः ४. महेश्वरस्तुतिः ५. सरस्वतिस्तुतिप्रक्रमः ६. काव्यप्रशंसा ७. समुद्रप्रक्रमः ८. वडवानलप्रक्रमः ९. कृष्णक्रीडाप्रक्रमः १०. नगरवर्णनप्रक्रमः ११. सुजनप्रक्रमः १२. दुर्जनप्रक्रमः १३. सुस्वामिप्रक्रमः १४, लक्ष्मीप्रक्रमः १५. दानप्रक्रमः १६. कुस्वामिप्रक्रमः १७. कृपणप्रक्रमः १८. दारिद्रयप्रक्रमः १९. स्थैर्य-धैर्यादिगुणाः २०. राजवर्णकप्रक्रमः २१. राजनीतिप्रक्रमः २२. छेकप्रक्रमः २३. हियालीप्रक्रमः २४. वेश्याप्रक्रमः २५. सर्वाङ्गस्त्रीवर्णनप्रक्रमः २६. शृङ्गारप्रक्रमः २७. नयनप्रक्रमः २८. स्नेहप्रक्रमः २९. दूतीप्रक्रमः ३०. प्रेमप्रक्रमः
११-१२ १२-१३ १३-१४
Hinta: 1.1.1911-
१४-१६ १६-१८ १९-२० २०-२१ २१-२२ २२-२३ २३-२५ २५-२८ २८-२९ २९-३० ३१-३२ ३२-३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org