SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-७ कवि जयवंतसूरिए काव्यप्रकाशनी टीकानी नकलने अंते आपेल प्रशस्ति : टीका जयन्तमुख्या विलोक्य तत्संग्रहरसमास्वाद्य । सहृदयमुदे प्रयत्नाच्छ्रीगुणसौभाग्यसूरिवरः ।। इति साहित्यचक्रवतिलौहित्यभट्टगोपालविरचितायां साहित्यचूडामणौ काव्यप्रकाशविमर्शिन्या दशम उल्लास: ॥ आसन् वृद्धतपोगणे सुगुरवः श्रीधर्मरत्नाह्वया-- स्तच्छिष्या विनयादिमण्डनवरास्तेषां विनेयान्तिमः । सूरिः श्रीजयवन्त एष गुणसौभाग्योऽपराह्वोऽस्ति य श्चित्कोशे समलीलिखद् विवरणं काव्यप्रकाशस्य सः ॥ १ ।। श्रीविनयमण्डनगुरोगिरा शिशुत्वेऽप्यवाप्तचारित्रा । आर्या विवेकपूर्वा प्रवर्तिनी सुन्दरी जज्ञे ॥ २॥ विवेकलक्ष्मीस्तत्सेवाहेवाकिन्यप्यजायत । तद्विनेया विजयिनी धर्मलक्ष्मीः प्रवर्तिनी ।। ३ ।। टीका काव्यप्रकाशस्य सा लिलेख प्रमोदतः ।। गुणसौभाग्यसूरीणां गुरूणां प्राप्य शासनम् ।। ४ ।। संवत १६५२ वर्षे पोषसुदि १३ बुधे समाप्तोऽयं ग्रन्थः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001581
Book TitleRushidattras
Original Sutra AuthorJayvantasuri
AuthorNipuna A Dalal, Dalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy