SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Sanskrit thinkers on Logic... 229 enthusiastic followers of Ānandavardhana, Abhinavagupta and Mammața. For Mahimabhatta's advocacy of anumāna as the source of the so-called suggested sense is really well-argued and reasoned. Notes 1 वे वर्मनी गिरां देव्याः शास्त्रं च कविकर्म च । प्रज्ञोप तयोराद्य प्रतिभाभवमन्तिमम् ॥ 2 यमन्यः पण्डितमन्य: प्रपेदे कञ्चन ध्वनिम् ।..... अथवा नेदशी चर्चा कविभिः सह शोभते ॥ -Nyayamar.jari (K.S.S.), p. 45. 3 Kävyaprakāśa V (Jhalakikar's ed., 1950), pp. 252-256. 4 Aiamkara-sarvasva (with Alamkāra-vimar sini), Kavyamala ed. 1939, pp. 15-16. 5 Kavyānusasana I (Mahavira Jaina Vidyalaya, Bombay, 1964 ed.), p. 52. 6 Sahityadarpana ( P. V. Kane ed., 1923, Appendix E, Pp 59-60 ). 7 The Neo-Buddhistic Nucleus In Alamkara Sastra, JASB, Vol. XXII, No. 1, 1956, pp. 49-66. luence of Buddhist Logic On Alamkara-Sastra, Journal, Oriental Institute, Baroda, Vol VII, No 4, June 1958, pp. 257-261. 9 तत्र लोकाश्रय काव्यमागमास्तत्त्वदर्शिनः ।-Kavyalamkara V-33cd. Cf. with this view : "अस्तु नाम नि:सीमार्थसार्थः । किन्तु द्विरूप एवासौ विचारितसुस्थोऽविचारित. रमणीयश्च [इति ] । तयोः पूर्वमाश्रितानि शास्त्राणि तदुत्तर काव्यानि" इत्योभटाः । --Kavyamimamsa IX, p. 44. 10 “ न स्वरूपनिबम्धनमिद रूपमाकाशस्य सरित्सलिलादेर्वा किन्तु प्रतिभासनिबन्धनम् । न च प्रतिभासस्तादात्म्येन वस्तुन्यवतिष्ठते । यदि तथा स्यात् सूर्याचन्द्रमसोमण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गुलप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः " इति यायावरीयः ।-Kavyamimamsa, IX, p. 44. 11 Bhamaha : Kavyalamkāra (V. 5-60). 12 तस्माद् हेतुभिर्विभावाव्यैः कार्यश्चानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमरपि तथानभिमन्यमानै रनुकर्तृस्थत्वेन लिङ्गबलत प्रतीयमानः स्थायी भावो मुख्यरामादिगत स्थाय्यनुकरणरूपः । -Abhinavabhārati (I) 6, 32-22, p, 172 13 तत्र लोकव्यवहारे कार्यकारणसहचारात्मकलिङ्गदर्शने स्थाय्यात्मपरचित्तवृत्त्यनुमानाभ्यासपाटवात् --lbid (p. 284) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001580
Book TitleStudies in Indian Philosophy
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages352
LanguageEnglish
ClassificationBook_English, Philosophy, Epistemology, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy