SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 258 Traverses on less trodden path... न केवलमात्मनोऽस्तित्वमपितु पुनर्जन्मादिकमपि अस्ति । तस्य चाभिलाषो हि प्रत्यभिज्ञाने सति प्रादुर्भवति, प्रत्यभिज्ञानं च स्मरणे सति, स्मरणश्च पूर्वानुभव एव भानोति पूर्वानुभवः सिद्धो भवति । अन्यथा तदहर्जातबालकस्य स्तनादावभिलाषाऽ. भावप्रसङ्गात् । विद्यानन्दिभिः स्पष्टं प्रतिपाद्यते यत् मृतानां केषाञ्चिद्राक्षोयक्षादिकुलेषु स्वयमुत्पन्नत्वेन कथयनां दर्शनात् , केषाचिद् भवस्मृतेरुपलम्भाच्च परलोकोऽप्यस्ति, तदुक्तं " तदहर्जस्तनेहातो रक्षो दृष्टेर्भवस्मृतेः ।। भूतानन्वयनात सिद्धः प्रकृतिज्ञः सनातनः ॥"18 इति । नथा च जननादिकारण वे शेषेऽपि सुखदुःखादिवैचित्र्यदर्शनात पुण्यपापादिकमस्त्येव । अतः बृहस्पतिमतं प्रलापमानत्वात् सन्त्याज्यम् । इति शम ।। A .. 18 उद्धृतोऽयं श्लोकः सत्यशासनपरीक्षायाम, पृ. 19. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001577
Book TitleTraverses on Less Trodden Path of Indian Philosophy and Religion
Original Sutra AuthorN/A
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages302
LanguageEnglish
ClassificationBook_English & Philosophy
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy