________________
नैषधं विद्वदौषधम्
249
व्याकरणशास्रानुरोधेन नवनवप्रयोग विशेषाः यथेच्छमनेन स्वकाव्ये प्रयुक्ताः दृश्यन्ते (यथा ह) --'क्रियते चेत्साधुविभक्तिचिन्ता व्यक्तिरसदा सा प्रथमाभिधेया । या स्त्रोजमा साधयितुं विलासैस्तावत्क्षमा नामपदं बहुस्यात्'1.8 || 'वं नैषधादेशमहो विधाय कायस्य हेतोरपि नानलः सन् । किं स्थानविभावमधत्तदुष्टं ताक् कृत. व्याकरणः पुनः म:109' || 'भीमोद्भवे भवति भावमिवास्ति धातु:110', 'अपवर्ग. तृतीयेति भणतः पाणिनेरपि'11', 'भवफणिभवशास्त्रे तातङः स्थानिनी काविति विहित. तुहीबागुत्तरः को किलोऽभूत्113', इत्यादिभिः प्रयोगैः स्वकोयव्याकरणशास्रपाटवं प्रकटीचकार श्रीहर्षः । 'जात्या च वृत्तन च भिद्यमानं छन्दोभुजद्वन्द्वमभूधदीयम113' इत्यनेन प्रदर्शय त स्वीयछन्द शास्त्रोयं ज्ञानं कविः । एवमेव ज्योतिःशास्त्रस्यापि प्रावीण्यं 'श्रयत्ययं दौमधरों धुर ध्रु','1'. 'रसुराजभुवामिव यावता भवति यस्य युगं यदनेहसा',118 'विरहिगर्ववधव्यसनाकुलं कलयपापमशेषकलं विधुम । सुरनिपीतसुधाकमपापकं ग्रहविदो विपरीतकथाः कथम्'116 इत्यादिवचनैः प्रकटीकरोति ज्योतिःशास्त्रवित् कविरयं तत्र-तत्र स्वकाव्ये ।
तस्य धर्मशास्त्रज्ञानमपि 'अन्तः पुरान्तः स विलोक्य बालो काञ्चित्समालब्धुमसंवृतोरुम, निमीलताक्षः 118', 'उपनम्रमयाचितं हितं परिहतु न तवापि साम्प्रतं'110 मीयतां कथमभीस्सितमेषां दीयतां कथमयाचितमेव'120 इत्यादिभिरन्यैश्च121 श्लोकातुं शक्यते ।
108. (a) नै.-111-23, (b) 'सु औ जस्', पाणिनीयसूत्रम् . 109 (a) नै. x.136, (b) 'स्थानवदादेशोऽनल विधौ--पा.सू. I-1-56. 110 (a) ने.-X1-117, (b) 'अस्तेमू:'-पा सू -11-IV-52. 111 (a) ने.--XVII-70. (b) 'अपवनें तृतीया' ---पा.स्.-11-III-6. 112 (a) ने.-XIX-60, (b) तुद्योस्तात हा शिष्यन्यतरस्याम् --पा.सू.-VII-1-3. 113 नै.-X-76. 114 (a) ने.-xv-42.
(b) 'हिरवार्क सुनफानपा दुरुधरा: स्वान्तोभयस्यैर्ग्रहै : शीतांशो:'--बृहज्जातक-XIII-3. 115 (a) ने.--IV-44, (b) वृहदैवज्ञ रजन-2.5. 116. नै.-VI-62, xxxll-24. 117. .--1-17; 11-65-66%: VI-73 VIII-80: 1X-1193 Xv-8. 118 (a) ने.--V1-13, (b) 'नग्नां नेक्षेत च स्त्रियम्'- मनुस्मृति-IV 53. 119 (p) नै.--11-12, (b) 'अयाचिताहतं ग्राह्यमपि दुष्कृतकर्मण:'-याज्ञवल्क्य स्मृति-11-15 120 (a) ने.-V-83 (b) गत्वा यद् दीयते दानं तदनन्त फलं स्मृतम् ।
सहस्रगुणमाहूय याचिते तु तदर्धकम् ॥-मिताक्षरा-आचाराध्याय-203. 121. -VI-78, 97; VII-33; X1-126; VIII-21, 42: XIV-68; XVII-32.
T-32
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org