SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३४३ तिलकमलरीटिप्पनकद्वयम् शा०टि. ३८७) अप्रतिमदन्तोऽनन्यतुल्यदन्तः । सप्रतिमदन्तः खोलासहितदन्तः । अस्तक्षितिधरस्थितिलौहित्यमगमम् 'एकत्रास्ताचलावस्थितः, अन्यत्र तिरस्कृतराजस्थितिः; लौहित्य रक्तत्वं, लौहित्यह्रदं च ।। ३९०) सुरभिमासमिव समदकलकण्ठीरवम् एकत्र मत्ततासहितकोकिलाशब्दम् , अन्यत्र मदमधुरसिंहसहितम् ॥ ३९१) कृतानामयप्रश्नो' विहितकुशलप्रश्नः ॥ ३९३) ताप तन्वतीत्यादिश्लोकव्याख्या । कादम्बा हंसाः, शराश्च । निपतन्ति आश्रयन्ति । किम्भूताः १ मानसभुवो मानससरोजाताः; अन्यत्र कस्य सम्बन्धिनः ? मानसभुवः 'कामस्य । 'कामभिलक्ष्य ? सरसामाली तडागानां पङ्क्तिम्, अन्यत्र सरसां सस्नेहामाली' सखीम् । कीदृशाः ? कलध्वानिनो मधुरशब्दाः । तथा पक्षोल्लासितरंहसः पिच्छविस्तारितावेगाः । किं कृत्वा १ वेगादुपेत्य रंहसा 'सामीप्यमागत्य । कीदृशीं सरसमालीम् ? 1°दुर्वांरोन्कलिकाम् एकत्र दुनिषेधकल्लोलाम्, अन्यत्र दुवारोत्कण्ठाम् । शेष' सुगमम् । ॥९५।। ता०टि. ३८७) दध्ने प्रमाणे । दन्तः गिरेस्तियप्रदेशाः । प्रतिमः खोलः । सायन्तनः प्रदोषः । लौहित्यः 'लौहित्योऽब्धौ नदे ब्रीहौं' [अनेकार्थ ० ३१५३३]; अत्र नदः ।। ३८९) ध्वजीकत्य चिहूनीकृत्य ।। ३९०) उत्तरश्रवणोन्मुख प्रतिवचन श्रवण-]उन्मुत्रम् । स्वकार्यपरत्व स्वकायनिवृत्तम् ॥ ३९१) समदकलकण्ठीरवः सहस्तिसिंहः । अनामयम् आरोग्यम् । निस्तरङ्गा अचश्चला ।। ३९३) आलवालानि [आलवालशब्दः] पुक्लीबः । प्रमादिनि हे [प्रमादयुक्ते ! इति सम्बोधनम् ] । वर्तिका कुञ्चिका । समुद्कः सुङ्गकः । विद्धं 'विद्धं सहग्वेधितयोः' [अनेकार्थ० २।२५२] । वारिदात्यय इव शरदीव । पक्षोल्लासितर हसो......वेगादुपेत्याधुना पक्ष वाजः, पक्षिपक्षौ च; सरोवराणामालीमभिलक्ष्यीकृत्य कादम्बा हंसा मानसात् कलम्वराः पतन्ति । मानसभुवः स्मरस्य कादम्बा बाणा आली सखी तिलकमञ्जरीलक्षणां सरसाम् अभि पतन्ति ॥९५॥ त्वमिति हरिवाहन इति ॥९६॥ (1) drops ०स्ता०. (2) BB1 स्थानो. (3) BS प्रभं. (4) BS प्रश्नं. (5) BI drops ति. (6) Bi drops कामस्प । कामम०. (7) B कामम०. (8) B1 ०पेता. (9) B1 ०प्येनागत्य. (10) B repeats the portion from ०जाता of मानससरोजाता upto पिच्छविस्तारितावेगा after ogafito, encloses it in red lines to mark it as cancelled, adds Hocanfaat etc. upto ofteaftarant in the lower margin of the page below the last line, and continues with किं कृत्वा, etc. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy