________________
तिलकमञ्जरीटिप्पनकद्वयम्
शा०टि० १९१) नित्यूहपतगिर: निर्गतजलरङ्कुपक्षिवाचः । साक्रन्दचक्रा आक्रन्दयुक्तचक्रवाका । औडवी नक्षत्रसत्का । निबिडतां घनताम् । अरुणो रविसारथिः । सर्वसहा पृथ्वी । सीमा मर्यादा । चित्तमुषां मनोरञ्जकानाम् ।। ६७ ॥ सुहृदः सहृशाः । प्रत्यक् पश्चिमम् । ऊर्णनाभिनिलयः मर्कटकगृहम् ।।६८।। पादान् चरणान् ; कांश्च ? आयातान् प्रसारितान् । तिमिः मत्स्यः । पल्बलम् अखातसरः । अनायः जालम् ।।६९।। अनोकहाः वृक्षाः। 'मार्गन्ति गवेषयन्ति । कौंशिका: उलूकाः ॥७०।। सुमनःपत्र कृसुमदलम् । निधुवन सरतम् । वीथी: मार्गान् ॥७१॥ दीनान्धवयसाम् उलूकादिपक्षिणाम् ॥७२॥
१९२) खण्डपरशुः हरः । विस्कुरद्रत्नकटकाक्रान्त बाहुमिव एकत्र कटकः प्रस्थः, अन्यत्र कङ्कणम् । विशाल कावष्ठन्धभूतलम् एकत्र कटक सैन्यम्, अन्यत्र प्रस्थः । पौलस्त्य: रावणः । [ भुजायन्त्रमन्दीरित] भुजायन्त्रमेव मन्दीर शङ्खलं सञ्जातमस्य स तथोक्तः क्रीडाकिरात: शङ्करः । लयनं गृहम् । बहुल: कृष्णपक्षः । किंपुरुष; किन्नरः । मृगाराति:
ता०टि० १८८) वस्त्रध्वजेन पौरनारीजनेन [इति सम्बन्धः] ।।
१९१) निदात्यूहपतद्गिरौ निर्गता दात्यूहपक्षिणां वाचो येषु । चक्राः रथाः [ ? चक्रवाकाः] । औडवी नक्षत्रसत्का । सर्वसहा पृथ्वी । सीमा चित्तमुषां चित्तहारिणां वस्तनां मध्ये सीमा ।। ६७ ।। यान्ति प्लुष्टजरत्पलालतुलनां तान्तास्तमस्तन्तवः अन्धकारतन्तवः खिन्नाः, प्लुष्टपलालस्यातिश्यामत्वात् विशरारुत्वात् । प्रत्यङ्० पश्चिम० ॥६८॥ दिगन्ततल्प० [दिगन्त] एव [ तल्पम् ] तारकतिमि० [तारक एवं [तिमिः] । ध्वान्तानायः अन्धकारजालम् ॥६९।। घूत्कृति० क्रियाविशेषणम् । मागान्त मार्गणू धातुर्विकल्पे नन्तश्चौरादिकोजन्वेषणे वर्तते । करैरारुणैः रविकरैः ॥७॥ दिनान्धवयसां दिनेऽन्धपक्षिणाम् ।।७२॥
१९२) उष्णीपट्टमिव वैत ढयमिति सम्बन्धः । वैश्रमणहरित् उत्तराशा । खण्डपरशु० हर० । कटकः वलयं, नितम्बश्च; यदने-[कार्थः-] 'कटकस्त्वद्रिनितम्बे बाहुभूषणे । सेनायां राजधान्यां च...' [३।१६]; कटक: सैन्यं, नितम्बः [च] । उदीक्ष्यमाणं प्रतीक्ष्यमाणम् ; ते हि अब्धेः सलिल्लं पीत्वा युगान्ते वर्षन्ति । जलोको जलोअ । कैश्चित् शिखरैधारयन्तमिति सम्बन्धः। क्रीडाकिरातवंश्यानि क्रीडार्था ये भिल्लाः [तेषां] वंशे भवाः । वेणिका प्रवाहः । परिहृतलङ्घनसिद्धायतनानि न ते लङ्घयन्ति जिनायतनम् । निविष्ट० स्थापित. बद्धमण्डल. बद्धसमूह० ०जलदगीद्गीर्णमुक्ता० [जलदगर्भ ] मुक्तासम्भवः [ इति कविकल्पनेयम् ] । - (1) B1 मार्गति. (2) BE ०कटकांत. (3) Bt drops भुजा. and reads यंत्रमयमंदीरं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org