SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३११ तिल कमा रीटिप्पनकद्वयम् शाटि० १७३) वधूलोचनयुगमिव कृष्णतारोचितम् एकत्र कालतारिकायोग्यम् , अन्यत्र इयामत्वशोभितम् । विन्ध्याचलमिव धवलताकान्तम् एकत्र धवतरुचम्पकादिलत व्याब्तम् , अन्यत्र शुभ्रताव्याप्तम् । सुग्रीवमिव 'कपिशतान्वितम् वानरशतयुक्तम्, अन्यत्र पीतत्वयुक्तम् । दशामिव नीललोहितप्रभावाप्तश्रियम् एकत्र शङ्करप्रभावप्राप्तलक्ष्मीकम् , अन्यत्र कृष्णरक्त तेजःप्राप्तशोभम् । विजयाधशैलमिव मालिकात्रयमनोहरम् उभयत्र भूमिकात्रयमनोहरम् , विजयाधः वैताठ्यः । पौर्णमासीदिनावसानमिव सकलशशिखरांशुभूषितम् एकत्र परिपूर्णचन्द्रसूर्यशोभितम् , अन्यत्र कलशसहितमञ्जरीकिरणराजितम् । विपिनमिव कपोतपालीकलितम् एकत्र कपोतपक्षिपक्तियुक्तम् , अन्यत्र -विटङ्कसहितम् । उल्लसितकोमलार्करोचिषं शिशिरम् विस्फुरितसुकुमारादित्यकिरणं शिशिरमासमित्र, अन्यत्र प्रसृतमनोज्ञस्फटिकरश्मिकम् । उद्दामकुसुमप्रकरशोभन सुरभिं वसन्तमित्र उद्भटपुष्पप्रकरमनोज्ञम् ; उभयत्र तुल्यम् । आसन्ननभस' 'शुचिम् आषाढमिव; कीदृशम् ? सन्निहितश्रावणम् ; अन्यत्र सन्निहिताकाशम् । शिखरशाला शिरोगृहम् ॥ ता०टि. १७२) रेखारन्ध्र० अक्षराणामेव । प्राञ्जलतया ऋजुतया । भङ्गः ऊर्मिभेदश्च; यदनेकार्थः-] 'भङ्गस्तरङगे भेदे च रुग्विशेषे पराजये' [२।३९]; धर्मपक्षे भङ्गाः दानशीलतपोभावनादयः । त्रिविष्टप स्वर्गम् । उभयथापि पट्टबन्धः इदमपि दृष्ट, किमन्येनासारेण वस्तुनावलोकितेनेति । आभ्यां कृत्वा मया जगत्सारभूत वस्तु दृष्टमिति, इति द्विविधमपि पट्ट. वन्धुयोग्यत्वं लोचनयोः। अवदात शुद्धम् । दृषदा स्त्रीलिङ्गः [शब्दोऽयम् ] ! १७३) संभ्रमः ८आदरः; यदने कार्थः -] 'संभ्रमो भीतौ संवेगादरयोरपि' [३।५०४] । कलकण्ठ: यदने-कार्थः-] कलकण्ठः पिके पारापते हंसे कलध्वनौ' [४।६९]; अत्र हंसे । यामिनीपति: इन्दुः । कृष्णतारोचित श्यामत्वं; तारा कनीनिका; उचित विदितं ; मठमिति सम्बन्धः । धवलता शुक्लत्वम् । कपिः हरिः, पिङ्गलश्च । नीललोहित: ईशः । मालिकात्रय मालिका उपर्युपरि भूमिकात्रयम् । कपोतपाली विटङ्कः ; कपोताः पक्षिविशेषास्तेषां श्रेणिः [च] । नभः व्योम, श्रावणश्च । शुचिम् आषाढम् ।। १७४) उत्कृष्टवसनधारिण गन्धर्वकमपश्यदिति सम्बन्धः । मानसहरिण० चित्तार्ना हरिणत्वं चश्चलत्वात् । वह क्रियापदम् ।। १७५) अभिवृष्टिः आसिक्तः ।। (1) B1 कवि०. (2) BCS drop विटङ्क...... मासभिव, अन्यत्र. (3) BCS drop क०. (4) Bi ०शुचम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy