SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ शान्त्याचार्य-ज्ञानकलश-विरचितम् शा०टिक ८२) निरन्त गापे परस्परासंस्पशिभि: यानि अन्तररहितानि तानि कथ परम्परासंस्पशीनि ? अन्यत्र निरन्तराणि सन्ततानि, परस्परासलग्नानि च । अवाप्तपरिणतिप्रकरपि सुकुमारसर्वावधवैः'ये प्राप्त परिणामप्रकर्षास्ते कथं सौकुमार्ययुक्तसकलभुजाद्यवयवाः १ अन्यत्र प्रकृष्ट परिणामानि, सुश्लिष्टसर्वशिरःप्रभृत्यवयवानि च । ८३) उपांशु रहः । अक्षिगतानां शत्रणाम् ॥ ८४) निरङ्कुश: शणिरहितः, अन्यत्र उच्छङ्खलः । “वामचारिणि मार्गमृग इव एकत्र वामचारिणि सव्यचारिणि, अन्यत्र विपरीत कारिणि ।। ८६) विक्षेपः दण्डो धाटको वा' ।।। ८८) अप्रतिरथः प्रस्थानमन्त्रः । शारः कबुरः ।। दिवसकरमण्डलप्रवेशेषु कृष्णपक्षेषु । परिक्षेपः खातिका । परिक्षिप्त० वलयित० । संव्यानम् उत्तरीयकम् ॥ ८२) शोषाधिगतकाठिन्यं शोषेण प्राप्तकाठिन्यम् । स्थाता तृन्नन्तः, श्वस्तन्यन्तश्च । ८३) उपांशु एकान्ते । अक्षिगतानाम् अनभिमतान!म् । ईक्षणं नेत्रम् । पत्रकहारी लेखवाहिका ।। ८४) निरवग्रहः अवग्रहः प्रतिबन्धः; यदने-(कार्थः-) 'अवग्रहो ज्ञानभेदे [ह्यस्वातन्त्र्ये] गजालिके प्रतिबन्धे वृष्टिरोवे' [४।३५१] । वामचारिणी अत्रविधौ वामं प्रतिकूलं, सव्यं च; यदने-[कार्थः-] 'वामः कामे सव्ये पयोधरे उमानाथे प्रतिकूले चारो च' [ २।३४० ]; यथा मार्गे गच्छतां वामचारी मृगो याति सोऽपशकुनत्वात् नाभीष्टकृत, तथाऽत्रविधावपि । स्वरसतः आत्मीयादरेण ।। ८५) श्रवसि कर्णे । न दूरीकृतोऽसि नकारोऽत्र सम्भावने । सर्वतोमुखः चतुर्वदनत्वात्सर्वव्यापित्वाच्च । अखिलजनमानसनिवासादिव सगुणत्वाज्जनमनोवासी ।। ८६) दाय धनम् । विक्षेपविसर्जन विगतक्षेपानम् । उक्त्या वचनेन । तस्य नौसेन्२ स्य ।। ८७) अवहित० सावधान ॥ ८८) प्रतिरथ० सामविशेष० । नक्षत्रमाला सप्तविंशतिः, मौक्तिकहारः [च] । परिक्षिप्त वलयित० । सारी० पर्याणः । (1) CS drop ० (१)S उपांमु; BC उपांत्म (3) ICS भूणि०. (4) C बाम. (5) BC भंग (6) BC चारिगि (7) S च; BL drops वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy