SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 114 The Temples in Kumbhariya (37) (३७) संवत् ११४५ वैशाष वदि १ स(श)नौ, [?आसीत्] प्राग्वाटसवंशे आहमौ(?) नाम नैगजः । सां(शां)तकरोस्य संजातो भक्तः सर्वज्ञसा(शा)सने ॥१॥ पुन्या(पुण्या)र्थं पितुस्तेन शांतकेन महात्मना । अजितनाथदेवस्य प्रतिमेयं प्रकारिता ॥२॥ (38) (३८) संवत् ११४५ वैशाष वदि १ स(श)नौ, आसीत् प्राग्वाटसवंसे(शे) श्रावको नाम सिंटकः । पोनकस्तस्य संजातो विख्यातो धरणीतले ॥१॥ ऋषभनाथदेवस्य प्रतिमेयं मनो............। .............पितुः तत्पुण्यहेतवे ॥२॥ (39) (३९) लाच्छिश्राविकया कारितः ॥ (40) (४०) संवत् ११४५ वैशाष वद १ स(श)नौ धनदेवस्य सत्पत्नी जासिका मुक्तिमिच्छति । कारयामास सदबिंबं आदिदेवस्य धीमती ॥१॥ (41) (४१) संवत् ११४६ माघ सुदि ६ सज्जनपरमश्रावकेन मुक्त्यर्थं पद्मप्रभजिनप्रतिमा कारिता । (42) (४२) ॐ ॥ संवत् ११४६ ज्येष्ठ सुदि ९ शुक्रे पूरणदेवभोलिकासुनेन पोहडिश्रावकेन भ्रातृवीरकसंयुतेन श्रीवीरजिनप्रतिमा कारिता ।। (43) (४३) ॐ ॥ संवत् ११४६ ज्येष्ठ सु० ९ पूर्णदेवभोलिकासुतेन पोहरिश्रावकेन भ्रातृवीरकसंयुतेन श्रीवीरजिनप्रतिमा कारिता ॥ (44) (४४) संवत् ११४८ आषाढ सु० ७ बुधे, श्रीचड्डावल्लया बृहत्वैत्ये आसीद् जासडगोष्ठिकः । पुत्रद्वयमभूत् तस्य अजितो(त:) पोचिरथस्तथा ॥१॥ तदवंस्ये(श्ये) समुत्पन्नैः सज्जन-नेमिकुमार-सर्वदेवजासक-दुर्लभैः प्रतिमा २ जिनं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy