SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Inscriptions 113 (27) (२७) ॐ संवत् ११३८ ब्रह्मजसना सुतेन आम्रदेवेन मुक्तय........। (२८) (28) ॐ संवत् ११३८ पूहदेव-मद्दिकासुतेन सहदेव-श्रावकेन सुविधिजिनप्रतिकृतिः कारिता ॥ (29) (२९) ॐ संवत् ११३८ देदक-धाइणिसुतेन सोमदेवसहोदरयुतेन सहरीकेन (?) श्री....॥ (30) (३०) श्री ॐ संवत् ११३८ वीरक-सलहिकासुतेन देवांगसहोदरयुतेन जासकश्रावकेन विमलजिनप्रतिमा मुक्तयर्थं कारिता ॥ श्रीः ।। (३१) (31) ॐ ॥ संवत् ११३८ धांग (?) वल्लभदेवीसुतेन वीरकश्रावकेन श्रेयांसजिनप्रतिमा कारिता ॥ (३२) (32) ॐ ॥ संवत् ११३८ सोमदेवसहोदरेण सुंदरीसुतेन शीतलजिनप्रतिमा कारिता ॥ (33) (३३) ॐ ॥ संवत् ११३८ पहदेवमंडकासुतेन सहदेवश्रावकेन सुविधिजिनप्रतिकृतिः कारिता ॥ (34) (३४) सं० ११३८ वीरकसलहिकासुतेन देवीग (?) सहोदरयुतेन जासकश्रावकेन विमलजिनप्रतिमायु................॥ (35) (३५) प्राग्वाटवंशसद्भूत[:] श्रावको नाम पाहड: । भार्या वसुवती तस्य सा गता च सुरालयं ॥१॥ मुनिसुव्रतदेवस्य पाहडेन सु(शु) भालयं ।। तद्धिते कारितं बिंबं संधीरणस्य सुतस्य च ॥२॥ संवत् ११४५ वैशाख वदि १ स(श)नौ ॥ (36) (३६) संवत् ११४५ वैशाख वदि १ स(श)नौ, प्राग्वाटान्वयसंजातः सांतिनाम महत्तमः । भार्याद्वयमभूत् तस्य दुर्लभदेवी पाहिणिः ॥१॥ सुता च देहरी तस्य साथी सीलमतिस्तथा । प्रतिमां कारयामास धनदेव्या च संयुतः ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001571
Book TitleTemples of Kumbhariya
Original Sutra AuthorN/A
AuthorM A Dhaky, U S Moorty
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages394
LanguageEnglish
ClassificationBook_English & Art
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy