SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रमाणबार्तिकभाष्यस्य कारिकार्यपादसूची संसारवर्त्मसंसर्ग २. ६३४. ११९ संसारव्यवहारश्च ४, ४५५. ५९८ संस्कारतोऽपि तस्यैव ४. ४६३. ५९९ संस्कारस्मरणे हेतुः ४. ३१५. ५७० संस्कारस्य बलीयस्त्वात् २. ५००. ८५ संस्कारः सहकारी स्या २. ४६९, ७५ संस्कारा अपि नैव स्यु २. ६५. ११ संस्काराः खलु यस्तु ४. ६.७.६४५ संस्कारो जायते तस्य ३. ५१८. ३२१ संस्कृतासंस्कृतत्वं हि २. ५६५. ९९ संस्थान परमाणूनां २. ३०६. ४१ संस्थानं हि नामेदं २.३०१. ४० संस्थानवर्णरूपाभ्यां २. १५२. १९ संस्थानशक्तिभेदेन ४. २४३. ५४७ संस्थानसङ्गमाद् भावाः २. ३००. ४० संस्थानादेर्न सामान्य २. ३३५. ४५ । संस्थानादेः स नास्त्येव ६. ४४०. ३०. संहतेः ख्यातिरत्रास्ति २. ५६०. ९९ स एव कस्यचिद्दाह २. ६७३. १२५ स एव ग्राहकाकारः ३. १०६३. ४१६ स एव दृश्यतेऽन्येने ३. ७२१. ३६६ स एव पक्षः प्रापक्षात् ३. ८५२ ३७८ स एव प्रत्ययो नेति १. १४. ६ स एव हि तदन्यस्माद् ४. ३६८. ५८४ स एव हि विकल्पोऽस्मिन् ३. ४६३. ३०८ स एवात्मग्रहस्तस्य २. ८३२. १५३ स एवानुपलम्भः किं ३. ११४९. ४५२ स एवायमिति ज्ञान ४. २१६. ५३८ स एवार्थक्रियाभास; २. २१३. २९ स एष यो मया दृष्टः ३. ३५२. २७८ सकलः प्रत्ययः स्वप्नाद् २. ४६२. ७३ सकारणत्वाद् भ्रान्तिश्चेत् ३. ८१९. ३७६ सक्रियत्वं न नामास्ति ४. १२५. ५१२ सङ्केतस्याप्रवृत्तौ च ३. ३१२. २६० सङ्केतोऽर्थप्रतीत्यर्थ ३. ३१६. २६१ सत्यभावान्न ज्ञान ३. २. १६९ स च भावस्तदन्यौ च ४. ३६३. ५८३ स चात्मा न विजानाति ३. ६१०. ३५१ स चान्यस्मादनुत्पाद ४. ४९४. ६०६ स चेदुभयतो हीनः ४. ५५३. ६२८ स चेदकारणं तस्याः २. ४४५. ७० स चेन्नास्ति ततो भेदा ३. १०४४. ४१. स चोपादानतेच्छाजा ४. १९२. ५३३ स जातिपूर्वविज्ञाना ३. ६१५. ३४४ सञ्चारस्य प्रसिद्धत्वाद् २. ४५२. ७२ सञ्चीयन्ते स्थिताः सन्तः २. ३१९. ४२ सतश्च स्वेन रूपेण ३. २७८. २३३ सति पावककार्यत्वे ३. ६४३. ३५५ सतृष्णस्यास्य हि भवेत् २. ७३८. १३६ सत्ता परोक्षाप्यर्थानां ४. ५६८. ६३२ सत्तोत्पादादयो भाव २. २०६. २७ सत्तोपलम्भ एवेति ३. २३०. २१३ सत्तोपलम्भ एवेति ४. ४६४. ५९९ सत्त्वस्यात्रापि कार्येण ४. १९९. ५३६ सत्त्वेन चेत् परिच्छेदो ४. ५१४. ६१४ सत्त्वेन नहि सम्बन्ध ४. २५७. ५४८ सत्त्वे समस्तं स्याद् द्रव्यं ४. २७४. ५५४ सत्यं चेत् संवृतिः केयं ३. १५५. १८५ सत्यप्यवयविन्येतत् ३. ५९१. ३३४ सत्यबुद्धरसद्रूपं ३. ३७२. २८४ सत्यमेतत्तथाऽप्येष ४. ११०. ५०२ सत्यमेतदत एव विभाग: २. ५३१. ९२ सत्यमेतन्न रूपादि ३. ११०४. ४२९ सत्यत्वं नहि सामान्यम् ३. १५५. १८५ सत्या चेदभ्युपेयेत ३. ८७४. ३८० सत्यादन्योऽथवा सत्यों २. ५१७. ९० सत्याभासः परं तत्र ३. ८२९. ३७७ सत्यामध्यक्षताय तु३.४५.१७४ सत्यार्थकल्पना तत्र २. १२७. १६ सत्यासत्यतया तु भेदमपरं ४ ३८२. ५८७ सत्यासत्यतयालीढा ४. ४०७. ५९२ सत्यात्योपदेशस्य २. २६२. ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy