SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकाधंपादसूची तन्निरासाय शब्दत्वा ४. २८८. ५६६ तन्निवृत्तौ ततस्तेषां ३. ६५५. ३२९ तन्निवृत्तौ भवेदस्य ५. ४७५. ७८ । तन्निवृत्तौ यथाऽभ्यस्त ५. ४९०. ८३ तन्मात्रभावितां प्राप्तः ४. १९१. ५३३ तन्मात्रवृत्तियः शब्दः ४. १७६. ५३१ तन्मात्रव्यतिरेकश्चेत् ५. १४६. १९ तन्मिथ्यात्वप्रसङ्गेन ३. ८६९. ३८० तन्मिथ्यापूर्वको दोषः ३. ८८७. ३८१ तन्मिथ्याप्रतिपत्तौ वा ३. ८७५. ३८० तन्मिश्रणप्रतीतिश्चेद् ४. ३६४. ५८३ तन्मूलमनुमानं वा ५. ५५६. ९८ तमभ्युपेत्य पक्षश्चेद् ३. ७६२. ३७० तमर्थमपरस्तस्माद् ३. ६२६. ३५१ तमाहुरर्थ शब्दस्य ४. १८१. ५३१ तया समानकालस्य ३. ३८८. २९१ तया सहैकत्वविनिश्चयो ४. ४१६. ५९३ तयोरथ परस्माच्चेत् ४. १०. ५१५ तयोरपि यतो नूनं ३. ८६१. ३७९ तयोरालम्बनत्वे च ३. ६५७. ३५७ तयोरुभयथासिद्धौ २. ५२. १७५ तयोर्हेत्वोर्न कार्य तु २. २७. ७७८ तयोश्च युगपद् भावा २. ८६९. १६१ तयोरसंवेदनं नास्ति ३. १००. १७८ तल्लक्षणत्वादपरं ३, २५९. २२२ तल्लोकव्यवहारोऽयं ३. ११३५. ४४३ तव तावत् प्रसिद्धोऽयं ४. १६. ४७१ तवादृष्टिः प्रमाणं चे २. ३२५. ४२ तस्माज्ज्ञानमिदं जात ३. ८१. १७७ तस्माज्ज्ञानस्य नार्थस्य ३. ७९. १७७ तस्मात् कल्पितरूपत्वं ४. ३२४. ५७१ तस्मात् कार्यस्वभावाभ्यां ३. २६५. २२२ तस्मात् तत्त्वावभासित्वे ४. ४४०. ५९६ तस्मात् तदन्यदेवास्तु ३. ४४५. ३०६ तस्मात् तद्विस्तरः पूर्व ४. ३५२. ५८० तस्मात् तेषां स्वसंवित्ति ३. ४७३. ३०८ तस्मात् पञ्चाश्रयग्राह्य २. ३८१. ५४ तस्मात् परन्तु सामान्य ४. ३३२, ५७२ तस्मात् पराशयाज्ञाने ३. ८३३. ३७७ तस्मात् परोक्षविषयः ३. २५७, २२० तस्मात् पीडितरूपेण ४. ४३०. ५९४ तस्मात् पूर्वस्य रूपस्य ३. ११०. १७९ तस्मात् पूर्वानुसारेण ३. ३९२. २९२ तस्मात् प्रत्यक्षतोऽस्तित्वे ३. १०१२.३९८ तस्मात् प्रत्यक्षविषयः ३. १४. १७१ तस्मात् प्रमाणपातत्वे ३. ८६२. ३८० तस्मात् प्रमाणे सर्वत्र ४. २०१. ५३६ तस्मात् संवृति सत्येषा ३. ६७९, ३५८ तस्मात् सकृत् ततो दृष्ट" २. ४१९, ६२ तस्मात् स पूर्वको भ्रान्तः ४. ५२२. ६१७ तस्मात् सर्वा गतिः कार्या ४. ४९१. ६०५ तस्मात् सामर्थ्यसंसिद्धिः ३. ११२. १७९ तस्मात् स्थित्वा प्रवृत्ताना २. २७५ ३० तस्मात् स्वतः प्रमाणत्व २. १९१. २४ तस्मात् स्वबोधरूपस्य २. ८५३. १५६ . तस्मात् स्वरूपमात्रेण ६३. ११६२. ४६३ तस्मादतत्त्वेऽपि नृणां तत्त्व ३. ८८०. ३८१ तस्मादनित्यताभाव ४. ३०७. ५७० तस्मादन्वयमात्रेण २. ७२७. १३३ तस्मादन्वयव्यतिरेका २. ४३७. ६८ तस्मादभावो भूतानां ४. १३६. ५१३ तस्मादभिन्नस्य न भिन्नरूपं ४. ४६८. ६०० तस्मादर्थस्य भेदस्य ३, २४८. २१९ तस्मादथें स्थिते ज्ञान ३. १०२६. १०२ तस्मादसव्यवस्थे ४. १४५. ५१५ तस्मादसिद्धमेवैतत् ३. ६०६. ३३९ तस्मादस्पष्टता दृष्टेः ३. १०७१. ४२० तस्मादात्मप्रवादोऽपि २. ८६९. १६१ तस्मादारोपिताकार २. ४२६, ६६ तस्मादुत्पद्यते ज्ञानं २. १७१. २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy