SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्रमाणवार्तिकभाष्यस्य कारिकार्धपादसूची तदेव वेदमं यत्र २. ५२३. ९१ तदेवादृष्टमिति चेत् ३. ९७३. ३९३ तदेवाद्वैतमायातं २. ७३४. १३४ तदेवान्यत्र नास्तीति ३. ७९८ ३७४ तदेवास्तु परा बुद्धिः ३. ११३२. ४४३ तदेश्वरकृतोऽपि स्यात् २. ३५५. ४९ तदैव चोदिते तस्य ३. ४५५. ३०७ तदैव तत्रोत्पन्नस्य २. ५०८.८७ तदैव तस्य दृष्टत्व २. ७६६. १४२ तदैव तेन रूपेण ३. ७९१. ३७४ तदैव मीयमानत्वम् ३. १३९. १८१ तदैव मीयमानस्य ३. १३९. १८१ तदैवार्थाक्रियाभावा २. ४. ४ तदैवोदययोगश्चेत् ३. १००७. ३९८ तदैवोदय सद्भावाद् ३. ४५७. ३०७ तदोपदेश सत्यत्वं २. ६३. १० तद् ग्रायाप्रतिभासित्वात् ४. ६१. ४८० तद् ज्ञेयानुपलब्धित्वात् ३. ९५३. ३८६ तद्दर्शनेन तत्रैव ४. ५३०. ६१९ तद्दृष्टावेव दृष्टेषु २. १८३. २४ तद्देशे हि प्रवेशो यः ३. २४. १७१ तद्देहसम्भवे प्राप्तं २. ५७८. १०३ तद्वारेण हि नित्यत्वे ४. ६११. ६४६ तदुभावभावितामात्राद् २. ४४०. ६९ तद्भावभावितामात्रात् २. ५६९. १०१ तद्भावेन विना सैव ३. १००३. ३९८ तद्भावेऽपि न दृष्टस्य ३. १०९२. ४२७ तद्भावेऽपि न भावश्चेद् २. ४११. ६१ तद्भावे हेतु साकल्याद् २. ६५९. १२३ तद्भेदव्यवहारोऽयं ३. २१. १७१ तद्युक्तत्वं तयोरेव ३. ६९७ ३६१ तद्रूपतैव तस्यास्तु ३. १११२. ४३६ तद्रूपप्रतिभासस्य ३. १०६१. ४१५ तद्रूपबीजात् कमलादिभेदः २.४००. ५७ तद्रूपमेव तद्वस्तु २, ६१४, ११३ तद्रूपवेदनाभावे ३. ११०५. ४३० तद्रवेदने तस्य ३. १११२. ४३६ Jain Education International २९ तद्रूपवेदनेऽर्थानां ३. ११३८. ४४३ तद्रूपव्यतिरेकेण २ ८१२. १५१ तद्रूपसम्भवे सैव २ ८१९. १५१ तद्रूपसाक्षात्करणाद् ३. ६११. ३४१ तद्रूपस्य च संवित्तेः २. ५३०, ९२ तद्रूपस्य परित्यागा ३. ५८६. ३३१ तद्रूपस्य प्रतीतिस्तु ४ ३३७. ५७३ तद्रूपस्यैव संक्रान्तिः ३. ६८१. ३५८ तद्रूपस्योपलब्धत्वात् २. ५१७. ९० तद्रूपानुपलम्मे च ४ २७१. ५५३ तद्रूपेणैव वेद्यत्वे ३. ५७१. ३३० तद्रूपे वेद्यमाने हि ३. ८९४. ३९१ तत्पद्यते घीत् ३. ११०५. ४३० तद्रूपः प्रत्ययोऽन्यत्र ३. ३०७, २५७ तद्वचस्तः प्रवर्त्तेत ३. ५३५. ३२८ तद्वचोहेतुविज्ञान ३ ५३४. ३२८ तद्वदव्यापिता प्राप्ता ४ ६८. ४८२ तद्वस्तु न विभागेन ४. ३३८. ५७४ तद्वा ( वा ) सनानुगमादेव ३. १०५४. ४१३ तद्विकारतयेक्ष्यन्ते ४. ४३५. ६७ तद्विकारविकारित्वा ४. ५००, ६१० तद्विकारविकारित्वा ३. ५९०. ३३४ तद्विविक्ततया चेत् स्यात् ४. ५८१.६३८ तद्विवित्तया तस्य ३. ४९७. ३१५ तद्विविकोपलम्भस्तु ४. ५१९. ६१६ तद्विविक्तोपलम्भेन ४. ४९९. ६०८ तद्विशेषाद् विशेषस्य २. ६५२. १२२ तद्वेदनेऽप्यसत्यत्वं ३. ९३. १७८ तद्वेदने हि तद्धर्म ३. ४२, १७३ तद्द्व्यापारी न तत्रेति २. २२४. ६५ तद्व्यावृत्तेर्द्वयोरन्यत् ४. ५६८. ६२९ तद्धर्मिणीन्द्रियज्ञान ३. ४३. १७४ तन्न सर्वाय एताभ्यः ३. ६७४. ३५८ तन्न स्यादेकरूपस्य २. ६६९. १२५ तन्निरालम्बनत्वेन ३. ७३७. ३६७ तन्निरालम्बनत्वेन ३. ७५३. ३६९ For Private & Personal Use Only www.jainelibrary.org
SR No.001569
Book TitlePramanvartik Bhasyasya Karikardhapad Suchi
Original Sutra AuthorN/A
AuthorRupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1970
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari, Nyay, G000, & G005
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy