________________
सिरिमुनिसुव्वजिनजम्मवण्णणं
पुन्नम्मि मासनवगे गएसु अट्ठमेसु दियहेसु । जे?कसिगट्ठमीए रयणीए अडरत्तम्मि ।।८७५८॥ अइसोहणम्मि लग्गे सुहे मुहुत्तम्मि उत्तमे जोए । लमगे सुहगहदिठ्ठ होराए उढ्डवयणाए ॥८७५९।। बहुएसुं च गहेसुं उच्चट्ठाणट्ठिएसु सुहएसु । एक्कारसम्मि ठाणे ठिएसु पावग्गहेतुं च ।।८७६०।। सवणतइयंसपत्ते चंदे उइए य जणमणाणंदे । मयरे रासिम्मि सुहे सुहं पसुत्ते जणे सयले ॥८७६१।। वेरुलियरिटमरगयवरिट्ठवन्नं अणन्नसमरूवं । पुत्तं अब्भुयभूयं पसवइ पउमावई देवी ।।८७६२।। तम्मि जिणजम्मसमए सव्वे संसारवासिणो जीवा । किं पि अउव्वं सुहमणुहवंति निरए वि नेरइया । ८७६३।। सव्वे सउणा जइणो जाया वाया पयाहिणावत्ता। निप्फन्नसव्वसासं संजायं मेइणीवलयं ।।८७६४।। पुप्फफलेहि समिद्धा संजाया पायवा समग्गा वि । वियसियकमलवणाई जायाइं सरोवराई पि ।।८७६५।। तम्मि खणे अहलोए वत्थव्वा अट्ठ दिसिकुमारीओ । भोगकर भोगवती सुभोग तह भोगमालिणिया ।।८७६६।। तोयधरा य विचित्ता य पुप्फमाला अणिदिया तह य । नियनियकूडेसु महापासायवडेंसएसुं च ।।८७६७।। पत्तेयं पत्तेयं चउहि सामाणियाण सहसेहिं । चहि मयहरियाहि नियनियपरिवारसहियाइं ।।८७६८।। सत्तहि अणिएहि तहा अणियाहिवतीहिं सत्तहिं तहेव । सोलसहि आयरक्खगसाहस्सीहिं तहऽन्नेहिं ।।८७६९।। बहुएहिं देवेहिं देवीहिं य वाणमन्तरीहिं समं । पवराहिं गीयवाइयनट्टाई पलोयमाणीओ ।।८७७०। चलियाइं आसणाई दळूण पउत्तओहिनाणेण । जाणंति जंबुदीवं जायं भरहम्मि तित्थयरं ।।८७७१।। उठेऊणं रयणासणाउ सहस त्ति पंजलिउडाओ। तिक्खुत्तो मुद्धाणं धरणीए निहटु पणमंति ।।८७७२।। अह ताओ अन्नमन्नं सद्दावित्ता मिलंति एगत्थ । जपंति परोप्परमेरिसं च जह जंबुदीवम्मि ।।८७७३।। भरहम्मि समुप्पन्नो वीसइमो तित्थनायगो तत्तो। तीयपडुप्पन्नाणागयाण अहलोयवासीणं ।।८७७४।। अट्टण्ह दिसिकुमारीण जीयमेयं जिणस्स जम्ममहं । काउं ता गच्छामो अम्हे वि हु भगवओ तस्स ।।८७७५।। गंतुं निव्वत्तेमो जम्मणमहिमं ति निच्छिऊण तओ। नियआभिओगियसुरे सद्दावित्ता वयंतेवं ।।८७७६।। जह भो देवाणुपिया ! खिप्पं पि अणेगखंभसयकलियं । चउगाउयप्पमाणं पवरविमाणं विउन्वित्ता ।।८७७७।। झत्ति, समागंतूणं अम्ह निवेएह एवमाणत्ता । ते हट्टतुट्ठहियया तं तह किच्चा निवेएंति ॥८७७८।। अह अट्ठ वि एयाओ दिसाकुमारीओ हट्ठहिययाओ । नियनियपरिवारसमन्नियाओ तेसुं विमाणेसु ।।८७७९।। आरुहिउं सब्वाए इड्ढीए जुईए गीयनट्टेणं । ताए उक्किट्ठाए गतीए चंडाए चवलाए ।।८७८०।। जेणेव य जिणजम्मणभवणं तेणेव आवयंति तओ । तेसु विमाणेसु ठिया तह चेव कुणंति तिक्खुत्तो ।।८७८१।। आयाहिणप्पयाहिणमह ते उत्तरपुरत्थिमदिसीए। दिव्वे जाणविमाणे ठवेंति ईसि महियलम्मि ।।८७८२।। चउरंगुलमप्पत्ते तत्तो पच्चोरुहंति तेहितो। दिव्वविमाणेहितो नियनियपरिवारसहियाओ ।।८७८३।। सव्वाए इड्ढीए सव्वाए जुईए गीयनटेणं । जेणेव जिणो भयवं जणणी जेणेव य जिणस्स ।।८७८४।। तेणेव उवागंतुं तित्थयरं जणणिसंजुयं चेव । तिक्खुत्तो आयाहिणपयाहिणीकिच्च पणमंति ॥८७८५।। काऊण कमलमुगुलायारं करसंपुडं सिरे तत्तो। तित्थयरमायरं संथुणंति एवं नमो तुज्झ ।।८७८६।। नियकुच्छिधरियरयणे! दिन्नपईवे! समग्गतिजयस्स । जं होसि जगप्पहुणो जगमंगलकुलनिवासस्स ।।८७८७।। जगचक्खुणो य जगवच्छलस्स तह जगहिएक्ककारिस्स। जगमग्गदेसयस्स य जगसरणस्स य तुमंजणणी।।८७८८।। ता धन्ना सि तुम चिय कयउन्ना तं सि तं सि सुकयत्था। अम्हे देवाणुपिए! वत्थव्वाओ अहोलोए ।।८७८९।। अट्ठ दिसिकुमारीओ तत्तो इह आगयाओ नियकिच्चे । तित्थयरस्स भगवओ जम्मणमहिमं करिस्सामो।।८७९०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org