SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सिरिमुनिसुव्वयजिणिदचरियं अस्यापि कुमारो विमश्योत्तरमाह ।। तद्यथा ।। उत्तर-सरोरुहा ।। चउरेण तओ भणियं एयं परिचितिऊण अम्हेहि । गरुयपयत्तेण कयं नायं कुमरेण लीलाए ।।५६२१।। इत्युक्त्वा पुनरयं पठति -- पौलोमी परिपच्छति पर्यन्तं कश्चकार गोत्रस्य । मंत्री पृच्छति नृपति जगतः को वल्लभो देव ।।५६२२।। इदमपि ज्ञात्वा कथयति कुमारः । सचिवासवः । इदानीं चित्राङ्गदः पठति । का बल्लभा सर्वजगज्जनानां के वा भवेयुर्व्वणिजामभीष्टाः ।। को वाहनं सत्वरगामिपुंसां कां वञ्चकाश्चित-गतां वहन्ति ।।५६२३।। कि शस्त्रनिष्पत्तिषु वस्तु मुख्यं को वा ध्वनिः स्यात्प्रतिषेध वाची। अन्हो निशायाश्च चतुर्थ भागः किमुच्यते बुद्धिमताभिवेहि ।।५६२४।। का प्रेयसी दानवसूदनस्य सम्बोधनीयश्च तथायमेव । रसापनोदं प्रविधाय धीरैविधीयते को विरतौ स्फुरन्त्यां ॥५६२५।। मानार्थमाख्याति च कोऽवधातुः संबोधनं किं कुसुमायुधस्य । सम्पूर्ण सर्वावयवंवलिष्ठं करोत्यशक्तं पुरुषं जवात्कः ॥५६२६।। आविःकुर्वन्नपि स्नेहं हितत्वं दर्शयन्न पि । विधभभूमिः सुधियां कः पुमान्नोपजायते ।।५६२७।। पंचसिलोहि इमं पढियं पन्होत्तरं तओ वयइ । चित्तंगओ कुमारं एवं पि वियाणियं तुमए ।।५६२८।। जइ कह वि तओ पुणरवि पढामि पन्होत्तरं न ते पुरओ। कुमरेण तओ भणियं जइ कुणसि तुमं पइन्नमिमं ।।५६२९।। तो हं जाणतो वि हु न कहिस्सं उत्तरं पुरो तुज्झ । चित्तंगएण भणियं इमा पइन्ना मए मुक्का ।।५६३०।। काऊण गुरुपसायं अम्हुवरि तुम कुमार एयस्स । पन्होत्तरस्स उत्तरमवियप्पं चेव साहेहि ।।५६३१।। लीलाए परिभावइ जाव कुमारो न ताव जाणाइ । तो निउणयरो होउं एगग्गमणो वि चितेइ ।।५६३२।। तह वि हु अवियाणंतो चित्तंगयपंडियस्स पासम्मि। पुच्छइ ततावलि सो तो इयरो कहइ एयस्स ।।५६३३।। ता ता ततः।। सोऊण ततावलियं एवं इयरेहि पासवत्तीहि । विवहेहिं नियहियए सविम्हयं चितियमिणं ति ।।५६३४।। चिट्ठति सुबहुयाइं पन्हाइं उत्तरं तु अइलहुयं । चउअक्खरेहि कहियं जाणिस्सइ कहइ मं कुमरो॥५६३५।। कुमरेण ततावलियं सम्मं परिभाविऊण नियहियए। खणमित्तेणं चिय जाणिऊण कहियं पुरो तस्स ।।५६३६।। मायामयः ।। सोऊण उत्तरमिणं चितंगयपंडिओ सिरं धुणिउं। विम्हियहियओ कुमरं पसंसए साहु साहु मई ।।५६३७।। तुज्ज्ञ कुमारविभिन्नं जेण तए एरिसं पि दुरवगमं । पन्होत्तरं तओ तुह नत्थि दुइज्जो जए मइमं ।।५६३८।। अन्ने भणंति विउरप्पमहा सव्वे वि पंडिया तत्तो। तुट्ठोसि तुम एकको उत्तरसवणेण एएण ।।५६३९।। जो जाणतो चिट्ठसि पुव्वं पि सयं कयस्स एयस्स । पन्होरस्स अट्ठ अवियाणता पुणो अम्हे ।।५६४०।। कह संतुट्टा होमो ता कु.मरो अम्ह निय मुहेणेव । एयस्स कहउ अळं तूसामो जेण अम्हे वि ।।५६४१।। को सिरिवम्म मारो हसिऊणं भणइ सुणह भो विउसा। सविसग्गस्स वि मायामयसहस्सेह वक्खाणं ।।५६४२।। पंचसु वि सिलोगेसुं चोद्दसपन्हाइं एत्थ चिटुंति । अंतिमपन्हस्सुत्तरमेसो सद्दो समग्गो वि ।।५६४३।। सेसाणं पुण तेरसपन्हाणं उत्तराई खंडेउं । चउरो वाराउ इमं सई तत्तो कहिज्जति ।।५६४४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001564
Book TitleMunisuvratasvamicarita
Original Sutra AuthorChandrasuri
AuthorRupendrakumar Pagariya, Yajneshwar S Shastri, R S Betai
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy