SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ वज्जकुंडलचरियं S८ परिवारे दाऊणं अणुनाओ महियलम्मि विहरेइ । पइगामं पइनगरं पडिबोहंतो भवियलोयं ।।३१४२।। सिरिविस्सकंतसूरी पुन्वाणमणेगसयसहस्साइं । परियायं पालेउं सिज्झइ धुयसव्वकम्मंसो ॥३१४३॥ सूरी कुबेरदत्तो सुइरं महिमंडलम्मि विहरेउं । पडिबोहं काऊणं बहुयाणं भवियसत्ताणं ॥३१४४॥ तह साहु-साहुणीणं दिक्खेऊणं अनेगसहसाइं । पव्वज्जापरियायं पालेऊणं चिरंकालं ॥३१४५।। ठविऊणं नियठाणे रायरिसिं कं पि सयलगुणजुत्तं । पज्जंते संलिहिउं मासं काउं अणसणं च ॥३१४६।। मरिउं समाहिजुत्तो सणंकुमारम्मि देवलोगम्मि । उक्कोसठिई जाओ सुरिंदसामाणिओ देवो ॥३१४७।। सो तत्थ पुन्नसमुदयसमज्जिङ सुरविमाणवररिद्धि। अणुहवमाणो कालं गमेइ सुहसायरनिमग्गो।।३१४८।। ॥इय' सिरिमुणिसुब्बयजिणिदचरिए सिरिसिरिचंदसूरिविरइए तइयं चउत्थं च भवग्गहणं समत्तं ।। पंचमो वज्जकुंडलकुमारभवो। तइओ तहा चउत्थो सिरिमुणिसुव्वजिणिदचरियम्मि । कहिओ मए भवो पंचमं तु इन्हि पवक्खामि ॥३१४९।। एयम्मि जंबुदीवे अवरविदेहम्मि भद्दसालस्स । पच्छिमओ पुव्वेणं वक्खारगिरिस्स देवस्स ॥३१५०।। सीओया उत्तरओ दाहिणओ नीलवंतसेलस्स । गंधावइ त्ति नामेण अत्थि विजयं जयपसिद्धं ॥३१५१।। सोगंधिओत्ति नामं विजए एयम्मि विज्जए देसो। मेइणिवलयपसिद्धो धणेण धन्नेण य समिद्धो ॥३१५२।। वहुसुरहिकयदेहो अबलाण पिउयरयणधण कलिओ । वरविसयगामरम्मो सोहइ जो तरुणपुरिसो व्व ।।३१५३।। तत्थथि सुवित्थिन्नं नामेणं गंधमायणं नगरं । ईसरपासायपरंपराहि सोहंतदलनिवहं ॥३१५४।। अंबरयलचुंबिरदेवमंदिरेहि समूसियधएहि । उल्लसिरसारकेसरसिरीए संगाभिरमणिज्जं ॥३१५५।। कुंकुम-कप्पूरागुरुचंदण-कत्थूरिया सरिच्छेहिं । कयविक्कयसंकामिज्जमाणबहुसुरहिदहि ॥३१५६।। उच्छलियबहलपरिमलमणवरयरणंतवेणुवीणाहि । गुंजंतमहुरमहुयरझंकारविरावमणहरणं ।।३१५७।। उत्तुंगधवलपायारसिहरविज्जाहरीण पंतीहि । विलसंतबाहिरदलं लच्छीलीला निवासं च ।।३१५८।। पुहुईविसालसरवरविहूसणं जडपसंगपरिमुक्कं । जं सोहइ हसियसहस्सवत्तासमविब्भमं भुवणे ।।३१५९।। ॥ छहिं गाहाहि कुलयं ।। जेण पयावो पडिवक्खपक्खपुहईसराण समरेसु । नियकरवालजलेणं पसमं संपाविओ झत्ति ।।३१६०।। पणमंतअणेयनरिंदरुंदमाणिक्कमउडकिरणेहि । जस्स पयासिज्जइ पोरिसस्स पसरो सयावसरे ।।३१६१॥ सो वज्जनाहिचक्की तं पालइ पलयनीयपडिवक्खो। तस्संतेउरपवरा भज्जासि सुहावई नाम ।।३१६२।। नामाणुरूवचरियादसणचंकमणवयणमाईहिं । सवेसि पि जणाणं मणाइं जं सा सुहावेई ॥३१६३।। निय भत्तुणा समाणं विसयसुहं तीए अणुहवंतीए । अन्न-समयम्मि सुमिणे सयणिज्ज-गयाए रयणीए ।।३१६४।। दिट्ठिपहं पडिवन्नो पुरंदरो चंदधवलवरवत्थो । नाणारयणविहूसणविसेसभासुरियसव्वंगो ।।३१६५।। वामे एक्कम्मि करे कलयंतो वज्जमुज्जलजुइल्लं । बीएण समप्पंतो करेण मणिकुंडलंसकरे ।।३१६६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001564
Book TitleMunisuvratasvamicarita
Original Sutra AuthorChandrasuri
AuthorRupendrakumar Pagariya, Yajneshwar S Shastri, R S Betai
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy