SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 220 Mahāvira's Words by Walther Schubring - Appendix 1 Uvahiņasuyam 4. eehi "S2 muni sayanehim samaņe āsi pa-telasa vāse; rāimdiyam pi jayamāṇe appamatte samāhie jhāi; 5. niddam pi no pagāmãe sevai "ss ya bhagavam utthāe; jaggāvai ya appāņam, isim sãi-y-āsi's apadinne. 6. sambujjhamāņě punar âvi's āsimsu bhagavam utthāe nikkhamma egayā rão bahim camkamiyā muhuttāgam. 7. sayaņehim tass' uvasaggā bhīmā āsì ’ņega-rūvā ya: samsappagā ya je pāņā adu vā pakkhiņo uvacaranti. 8. adu kucсarā 158 uvacaranti gāma-rakkhā ya satti-hatthā ya, adu gāmiyā uvassaggā: itthi egaiyā puriso vā. 9. iha-loiyāi '52 para-loiyāi 152 bhimāi 'ņega-rūvāim, avi subbhi-dubbhi-gandhāim saddāi 'ņega-rūvāim 159 10. ahiyāsae sayā samie phāsāim virūva-rüvāim; arais raim ca abhibhūya 160 riyai māhane abahu-vāi. 11. sayanehi "s2 tattha pucchimsu ega-carā vi egayā rão, avvāhie kasāitthā; pehamāņe samāhi 152 apaļinne. 12. "ayam antaramsi; ko ettham ?” “aham amsi” tti "bhikkhu” āhattu ayam uttame sẽ dhamme: tusniè sa kasãie jhãi . 13. jamsi pp-egě pavevanti sisire mārue pavāyante tamsi pp-ege anagārā himaväe nivāyam esanti: 14. 'samghādio pavisissāmo, ehā ya samādahamāņā pihiyā vā sakkhāmo, aidukkham himaga-samphāsā!' 15. tamsilt bhagavam apaļinne ahe-viyade 'hiyāsae davie, nikkhamma egayā rāo cãei bhagavam samiyāe. 16=91.23. 93.1. 1. taņa-phāsa siya-phāse ya teo-phāse ya daņsa-masae ya: ahiyāsae sayā samie phāsāim virūva-rūvāim. 2. aha duccara-Lādham acāri Vajja-bhūmim ca Subbha-bhūmim ca, pantam sejjam sevimsu āsaņaņāim pi 162 c'eva pantāim. 3. Lādhehim tass' uvasaggā bahave: jāņavayā lūsiņsu, aha lukkha-desie bhatte, kukkurā tattha himsi[msu) nivaimsu. 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy