SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Walther Schubring's 1910 edition of the Ācārânga-Sūtra (Ayār'anga-suttam) 219 Uvahāpasuyam. 10 11. avi sâhie duve vāse siódam abhocca nikkhante; egatta-gae pihiy'acce se abhinnāya-damsaņe sante 144 12. pudhavim ca āu-kāyam ca teu-kāyam ca vāu-kāyam ca panagāi[m]* biya-hariyāim tasa-kāyam ca savvaso naccā 13. eyam santi' paờilehe “cittamantāi[m]"' se abhinnāya parivajjiyāņa viharitthā iti samkāě se mahā-vire: 14. 'adu thāvarā [ya]l4S tasattāe tasa-jīvā ya thāvarattāe, adu savva-joniyā sattā, kammuņā kappiyā pudho bālā'. 15. bhagavam ca evam annesi: “sôvahie hu luppai bāle'; kammam ca savvaso naccā tam padiyāikkhě pāvagam bhagavam. 16. duviham samecca mehāvi kiriyam akkhāy'aņelisa-nnāņi āyāņa-soyam aivāya-soyam jogam ca savvaso naccā 17. aivattiyam aņāuțțim sayam annesim akaranayāe: jass' itthio parinnāyā savva-kamm'āvahāð addakkhū. 18. āhā-kadam 146 na se seve, savvaso kammunā ya addakkhū jam kimci pāvagam, bhagavam tam akuvvam viyadam bhuñjitthā. 19. n'āsevai ya para-vattham, para-pāe vi se na bhuñjitthā, parivajjiyāņa omāņam gacchai samkhadim asaraņāe. 20. māyanně asaņa-pāṇassa nâņugiddhe rasesu apaļinne; acchim pi no pamajjejjā, 147 no vi sya] 4% kandūyae muņi gāyam. 21. appam tiriyam pehāe appam pitthao va pehãe appam buie padibhāņi pantha-pehi carejja 49 jayamāņe. 22. sisiramsi addha-padivanne tam vosajja vattham anagāre pasārettu bāhu 150 parakkame no avalambiyāņa khandhamsi. 23. esa "S vihi aņukkanto māhaņeņa maimayā bahuso apaļinnenam bhagavayā evam riyante - tti bemi. 1. cariyâsaņāi "52 sejjāo egaiyā o jāð buiyao, āikkha tāi "S2 saya[n'āsa]ņāim 153 jāim sevittha se mahā-vire. 2. āvesana-sabhā-pavāsu paņiya-sālāsu egayā vāso, adu vā paliya-tthāņesu palāla-puñjesu egayā vāso. 3. āgant' (āre)"ārāmâgāre taha "54 vi egayā vāso, susāņě sunna-gāre vā rukkha-müle vi egayā vāso. 92. 1. 41 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy